________________
सर्वतो गृहान्तरैरतिनिरुद्धत्वान्न स्वशोभा लभते प्रदीपनकायुपद्रवेषु च दु:खनिर्गमप्रवेशं भवति, अनुचितप्रातिवेश्यत्वे पुन: "संसर्गजा दोषगुणा भवन्तीति वचनात् बुशीलपाति शिव.लोकालापदर्शनसहवासदोषवशात् स्वतः सगुणस्यापि जीवस्य निश्चितं गुणहानिरुत्पद्यते इति तनिषेधः ॥ २०॥ स्थानेऽपि गृहकरणे विशेष विधिमाह
लक्षणोपेतगृहवास इति ॥२१॥ लक्षणैः-प्रशस्तवारतुस्वरूपसूचकहलमिवालकुशरतंबप्रशस्तवर्णगन्धमृत्तिकासुस्वादजलोद्गमनिधानादियुक्तक्षितिमतिष्ठितत्ववेधविरहादिभिः उपेतं-समन्वित तच्च तद् गृहं च तत्र त्रास:-अवस्थानम्, निर्लक्षणे हि गृहे वसतां सतां विभववि| नाशादयो नानाविधा जनप्रसिद्धा एच दोषाः संपद्यन्ते, गृहरूक्षणानामेव समीहितसिद्धौ प्रधानसाधनत्वात् ॥२१॥ ननु कथं गृहलक्षणानामेव निःसंशयोऽवगम ? इत्याह
निमित्तपरीक्षेति ॥२२॥ निमित्तैः-शकुनस्वप्नोपश्रुतिप्रभृतिभिः अतीन्द्रियार्थपरिज्ञानहेतुभिः परीक्षा, परीति-सर्वतः सदेहविपर्ययानध्यव* सायवि ज्ञानदोषपरिहारेणेक्षणम्-अवलोकनं गृहलक्षणानां कार्यमिति ॥ २२॥
तथा-अनेकनिर्गमादिवर्जनमिति ॥२३॥ . अनेके-बहवः ये निर्गमा:-निर्गमद्वाराणि आदिशन्दात् प्रदेशद्वाराणि च तेषां वर्जन-अकरणम्, अनेकेषु हि निर्गमादिषु अनुपलक्ष्यमाणनिर्गमप्रदेशानां तथावलोकानामापाते सम्यगृहरक्षाऽभावेन स्यादिजनस्य विभवस्य च वि