________________
धर्मविन्दु
सामान्य हिषम
॥८॥
प्लव एव स्यात्, निविडतरगृहद्वाररक्षयैव तेऽनवकाशा भवति, परिमितप्रवेशनिर्गमं च गृहं सुखरक्ष भवतीति ॥२३॥
तथा-विभवाद्यनुरूपो वेषो विरुडत्यागेनेति १० ॥ २४ ॥ विभवादीनां-वित्तवयोऽवस्थान निवासस्थानादीनामनुरूपः-होकपरिहासाधनास्पदतया योग्यः 'वेषः' - खादिनेपथ्यलक्षणा, विरुडस्य-जङ्घार्दोद्घाटनशिरोवेष्टनाश्चलदेशोर्ध्वमुखन्यसनात्य-तगादाङ्गिकालक्षणस्य विटचेष्टास्पष्टतानिमित्तस्य वेषस्यैव त्यागेन-अनासेवनेन, प्रसन्ननेपथ्यो हि पुम न मङ्गलमूर्तिर्भवति मङ्गलाच्च श्रीसमुत्पत्तिः, यथोक्तम्"श्रीर्मङ्गलात्मभवति, प्रागल्भ्याच प्रवर्द्धते । दाक्ष्यात्तु कुरुते मूलं, संयमात्प्रतितिष्ठति ॥ १७ ॥" मूलमित्यनुबन्धं, पतितिष्ठतीति प्रतिष्ठां लभते ॥ २४ ॥
तथा-आयोचितो व्यय इति ११ ॥२५॥ __ आयस्य-वृद्धयादिप्रयुक्तधनधान्याद्युपचयरूपस्य उचित:-चतुर्भागादितया योग्यः वित्तस्य 'व्ययः' भर्तव्यभरणस्वभोगदेवातिथिपूजनादिप्रयोजनेषु विनियोजनम, तथा च नीतिशास्त्रम-“पादमायान्निधिं कुर्यात्पादं वित्ताय घट्टयेत् । धर्मोपभोगयोः पादं, पादं भर्तव्यपोषणे ॥ १८ ॥ आयादर्द्ध नियुंजीत, धर्म समधिकं ततः। शेषेण शेष कुर्वीत, यनतस्तुच्छमैहिकम् ॥ १९ ॥" आयानुचितो हि व्ययो रोग इव शरीरं कृशीकृत्य विभवसारमखिलव्यवहारासमर्थ पुरुषं करोति, पठ्यते च"आयव्ययमनालोच्य, यस्तु वैश्रवणायते । अचिरेणैव कालेन, सोऽत्र वै श्रवणायते ॥२०॥" २५॥
तथा-प्रसिद्धदेशाचारपालनमिति १२ ॥२६॥
160