Book Title: Dhamma Kaha
Author(s): Pranamyasagar
Publisher: Akalankdev Jain Vidya Shodhalay Samiti
View full book text
________________
धम्मका a 10
(२) अनंतमईकहा
अंगदेसस्स चंपाणयरीए राया वसुवद्धणो आसि । तस्स महिसी लक्खीमई आसि । तण्णयरे एगो पियदत्तो सेट्ठी अंगवईवणिदाए सह सुहेण णिवसी । तेसिं एया अनंतमई णामा रूववई अइकुसला जिणधम्मप्पिया कण्णा अत्थि । एगदा गंदीसर-अट्ठाणिहपव्वस्स अट्ठमीदिवसे धम्मकित्तिआइरियस्स पादमूले तेहिं माउपियरेहिं अट्ठदिवसं जाव ताव बंभचेरवदं गिहीदं । कीडाए सेट्ठिणा अनंतमईअ | वि वदं गेहाविदं । जदा कण्णाए विवाहस्स अवसरो संजादो तदा सा कहेदि- पिअर ! तुमए बंभचेरवदं गेण्हाविदं तदा, पुण इदाणिं विवाहेण किं पओजणं? सेट्ठिणा वृत्तं मए तुमं कीडावसेण वदं गेण्हाविदं, ण पुण जहत्थेण । सा कहेदि- वदविस धम्मज्जे का कीडा । सेट्टिणा भणियं वदं वि अट्ठदिवसपज्जतं आसि, ण पुण सव्वकालस्स । सा भणइ मुणिराएण तहा ण वृत्तं तेण इह जम्मम्मि मे विवाहस्स सव्वहा परिच्चागोत्थि ।
एगदा पुण्णजोव्वणा सा सगघरस्स आरामे आंदोलणे दोलंता आसि। तदा विजयडपव्वदस्स दक्खिणसेढीए किण्णरपुरणयरस्स विज्जाहरणिवो कुण्डलमण्डिओ सुकेसीइत्थीए सह आयासे गच्छीअ । तेण अणंतमई दिट्टण वियारियं- ताए विणा मे जीवणेण किं ओजणं? एवं वियारिय सिग्घं णियवणियं गिहे छंडिय पुणो तत्थ आगदो । विज्जाबलेण तं गहिय गच्छंतेण तेण पच्चागदा णियवणिदा दिट्ठा। भयभीदो विज्जाहरो पण्णलहुविज्जं दाऊण अनंतमइं महाअडवीए छंडेइ । तत्थ विलपतिं तं विलोइय भिल्लरायो भीमो सगवसदीए गमिय भणदि- 'मे पहाणमहिसीपदं गिण्हहि । ताए ण किंचि कंखिदं । रत्तीए भीलो तं उवभोत्तुं उज्जुदो । वदमाहप्पेण वणदेवदाए सा रक्खिदा भीमो सुट्ठ पीडिदो य। 'इमा काचि देवी अत्थि' त्ति चिंतिय भीदेण भीमेण पुप्फयबंजारिणस्स सा समप्पिदा। तेण वि लोहं दरसिय विवाहस्स इच्छा कदा । ताए ण अब्भुवगदो सो । सो पुणु तं गहिय अजोद्धाणयरीए कामसेणाणामेण खादवेस्साए अप्पिदा । कामसेणा तं वेस्साकज्जे पेरेदि । सा केण वि पयारेण वेस्सा ण जादा । तदो वेस्सा सिंहरायणामहेयस्स रायस्स तं दरिसेदि । ताए रूवसोंदरे आकिट्ठो सेविडं जदा उज्जुदो होदि तदा वदमाहप्पेण णयरदेवदाए रायस्स उवरि उवसग्गो को । भएण राएण गिहादो सा णिस्सारिदा । खेदेण कम्मविवागं चिंतमाणा सा चिट्ठेइ तदा कमलसिरीए अज्जियाए दिट्ठा। 'पुव्वकम्मफलेण पीडिदा इमा' एवं चिंतिऊण तए सगसमीवं सरणं दिण्णं ।
एगदा पियदत्तसेट्टो अजोद्धाणयरीए सगसालस्स जिणदत्तसेट्ठस्स घरे समागदो । तस्स सव्वं वृत्तंतं कहेदि । अवरदिणे अतिहिणिमित्तं भोयणकरणट्टं चउक्कपूरणटुं च अज्जाए साविगा सेट्ठिघरं आगारिदा । सा साविगा कज्जं णिट्ठविय वसदीए गदा । पियदत्तसेट्टेण चउक्कं पस्सिय अनंतमई सुमरिदा । 'काए इदं चउक्कं पूरिदं' एवं पुच्छिदं । तदणंतरं सा साविगा पुणो गि आणीदा। जिणदत्ते 'मे सुदा' त्ति हस्सेण महोच्छवो कदो । घरं गच्छहि त्ति कहिदे अणंतमई कहेदि पिउ ! मए संसारस्स विचित्तिदा दिट्ठा। इदाणिं हं तवं गिण्हामि । तदो सा कमलसिरिअज्जियाए समीवं अज्जिगावदं गहिय अंते संणासेण मरणं काऊण सहस्सारसग्गे देवो जादा ।
000

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 122