Book Title: Dhamma Kaha
Author(s): Pranamyasagar
Publisher: Akalankdev Jain Vidya Shodhalay Samiti

View full book text
Previous | Next

Page 105
________________ धम्मकहा ee 104 (१४) आवस्सयापरिहीणभावणा छण्हाणं आवस्सयकिरियाणं जहाकालं करणं आवस्सयापरिहीणभावणा भणिदा। ताणि आवासयाणि समणाणं सावणाणं च पुहरूवेण कहिदाणि जिणागमे। तत्थ सामाइयं थवो वंदणा पडिकमणं पच्चक्खाणं काउसग्गो चेदि छहआवासयाई समणाणं करणिज्ज । तत्थ तिसु संझासु समदापमुहभावेहिं णियप्पभावणाए परमप्पभावणाए वा पणिहाणं सामाइयं णाम। चउवीसतित्थयराणं पह-पह थुदी थवो णाम। एयतित्थयरस्स पमहेण कदथूदी वंदणा णाम। अतीदकालदोसाणं परिहरणं पडिक्कमणं आगामिकालदोसाणं परिहरणं पच्चक्खाणं। उच्छासेण णमोक्कारकरणं जिणुगुणचिंतणं वा काउसग्गो। तहेव देवपूया गुरुउवासणा, सज्झाओ संजमो तवो दाणं चेदि छहआवासयाइं सावयाणं करणिज्ज। तत्थ जलचंदणादियट्ठविहदव्वेहिं जिणिंददेवस्स पडिदिणं पादो पूयाकरणं देवपूया। णिग्गंथगुरूणं पच्चक्खे परोक्खे य गुणोच्चारणं अट्ठदव्वेहि पुयाकरणं च गुरुउवासणा। जिणुत्तसत्त्थाणं पढणं पाढणं वा सज्झाओ। जीवदयाए मणवयणकायाणं पवुत्ती संजमो। कम्मि दिणे लवणस्स कम्मदिणे महुररसस्स इच्चेवमादिरूवेण चागो, अणेयविहवदादिसंबंधिउववासादिकरणं तवो णाम । चउविहदाणेण अज्जिदधणस्स परिच्चागो दाणं णाम । छसु आवासएसु परिहाणी जिणाणाए विरोहिणी तेण सावगो वा समणो वा केण वि कारणेण तेसु विराहणं ण कुणदि। जिणाणाए उल्लंघणेण सम्मत्तस्स विणासो होइ । लोइयववहारकारणेण अज्झयणलोहेण णियभत्तासासणलोहेण य तेसु परिहाणी जायेदि । तेसु कुणमाणे वि चित्तवासंगो, संगेदेण वत्तालावो, अण्णत्थ मणप्पहिहाणं इच्चेवमादिदोसा वि परिहाणित्तणेण णायव्वा। सच्चमेव आवस्सयपरिहीणो जिणण्णाविराहगो हवे साहू। सो सम्मत्तविहूणो पावेज्ज किमप्पसंसाए। ति.भा. १०८॥ एवंविहाओ किरियाओ ववहारगयाओ वि णिच्छयस्स कारणभूदाओ सम्मत्तसहिदादो। ववहारावस्सपरिपालणेण णिव्वियप्पो साहू अप्पमत्तादिगुणट्ठाणेसु आरोहणं करिय केवलणाणं लहेदि । वुत्तं च सव्वे पुराणपुरिसा एवं आवासयं य काऊण। अपमत्तपहु दिठाणं पडिवज्जय के वली जादा॥ णि.सार १५८॥ पडिक्कमणपच्चक्खाणादिकिरियाओ दव्वभेदेण दुविहाओ अणुद्वेदव्वाओ। दव्वपडिक्कमणं दव्वपच्चक्खाणं णिमित्तभूदं भावपडिक्कमणं भावपच्चक्खाणं णेमित्तियभूदं रायादिविहावभावविणासणुवलंभादो। तेणेव वीयरायत्तं । एवं पडिदिवसं कदाणुट्ठाणं तित्थयरणामकम्मं पबंधेइ।

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122