Book Title: Dhamma Kaha
Author(s): Pranamyasagar
Publisher: Akalankdev Jain Vidya Shodhalay Samiti

View full book text
Previous | Next

Page 109
________________ धम्मका a 108 (१६) पवयणवच्छलत्तभावणा जिणिंदस्स पक्कट्टं वयणं पवयणं तं मण्णंति ते पवयणा जिणधम्माणुणेहा । तेसु धेणुवच्छोव्व णिच्छलणेहो पवयणवच्छलत्तभावणा। साहम्मियाणं अणादरस्साकरणं वि वच्छलत्तं । सव्वेसिं हिदस्स भावणाए पवट्टणं वि वच्छलत्तं । वच्छलत्तं ण खलु परोप्परालावो परोप्परवत्थूणं गहणविसग्गो य । अहिंसाए चित्तम्मि पदिट्ठिदे सदि वच्छलत्तं सयमेव पवहदि । तेण सया मणवयणकायेहि हिंसा ण हवे त्ति पवयट्टणं खलु णिच्छएण वच्छलत्तं । पसत्थभावेण कदरागो गुणवुड्डीए कारणं होदि । अमूए भावणाए पुव्वत्तसयल भावणाणं समावेसो दिस्सदि । विणओ वच्छलो साहुसमाहिकरणं आइरियादिपरमेट्ठिणो भत्ती इच्चादि सव्वं एयटुं । सच्चमेव विणओ य वच्छलत्तं परोप्परं वत्थुदो दु एयट्ठे । एक्केण विणा णाण्णं तम्हा दोणि वि समासेज्ज ॥ ति.भा. १२८ ॥ विण्डुकुमारमुणी धम्मवच्छलेणेव मुणिसंघस्स उवसग्गणिवारणे पवट्टेइ। जे जीवा एइंदियादिछक्कायजीवाणं रक्खं दयाहियएण कुति ते वि सव्वसत्तेसु मेत्तिं उव्वहंति । पेम्मं वच्छलत्तं मित्ती पसत्थरागो करुणा चेदि एयट्ठ । एवंविहवच्छलेणेव जे जीवा व्वभवे तब्भवे वा तित्थयरणामकम्मं पबंधंति ते एव अण्णभवे तब्भवे वा सव्वजीवाणं संसारदुक्खादो उद्धरणे सहजाकिट्टिमण पवट्टति । 'विस्सकल्लाणस्स भावणाफलं खलु तित्थयरभवणं ।' जहा किसगो सव्वप्पाणिहिदभावेण सस्समुव्वादेदि तहा संसारे संसरताणं सव्वजीवाणं अप्पसुहस्स पत्ती हवे त्ति पवयणवच्छलत्तं । जेण पयारेण सव्वजीवेसु परोप्परं मेत्ती हवे, अप्पकल्लाणं पडि रुई हवे तदुवदेसेण हिंसाहंकाररहिरहिदएण, जीवरक्खणपरेण काएण जो णियपरस्स हिदं करेदि सो पवयणवच्छलजुत्तो हो । נ.. जिणवाणी महदीवो जगदंधयारणासणे खलु एगो । जिणवयणं पढमाणो लहदि पयासं खुअप्परूवस्स ॥ - अनासक्तयोगी३/५

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122