Book Title: Dhamma Kaha
Author(s): Pranamyasagar
Publisher: Akalankdev Jain Vidya Shodhalay Samiti

View full book text
Previous | Next

Page 83
________________ धम्मका a 82 (६) सत्तीए चागभावणा परस्स पीदीए णियवत्थुसमप्पणं दाणं होदि । तच्च आहारोसहसत्थाहयभेएण चउव्विहं । अणगाराणं णवहाभत्तिपुव्वियं खज्जसज्जलेहपेयभेएण चउव्विह वत्थुपदाणं आहारदाणं । उववासवाहिपरिस्समकिलेसेहि पीडिदपत्तस्स पत्थाहारपदाणं ओसहदाणं । सपरस्स अण्णाणविणासणट्टं जिणुत्तागमस्स लेहणं अण्णहत्थे पदाणं च सत्थदाणं णाणदाणं वा । जीवरक्खाणिमित्तं पिच्छिकमंडलुयादिउवयरणपदाणं अभयदाणं उवयरणदाणं वा । इमा भावणा छक्खंडागमसुत्तेसु पासुगपरिच्चागदाणामेण उल्लिहिदा । आइरियसिरिवीरसेणदेवो भणइ- 'दयाबुद्धीए साहूणं णाणदंसणचरित्तपरिच्चागो दाणं पासुअपरिच्चागदा णाम । ण चेदं कारणं घरत्थेसु संभवदि तत्थ चरित्ताभावादो । तिरयणोवदेसो वि ण धरत्थेसु अत्थि तेसिं दिट्टिवादादि उवरिमसुत्तोवदेसणे अहियाराभावादो । तदो एदं कारणं महेसिणं चेव होदि ।' इदि वयणेण आयादि- रयणत्तस्सुवदेसो खु पासुगस्स परिच्चागो णिरवज्जादो। सच्चमेवजो पासु हि भुंजदि पासुगमग्गेण चरदि सावेक्खं । तस्साहुस्स य वयणं पासुग-परिच्चागदा णाम ॥ ति.भा. ५०॥ तदो रयणत्तयस्स दाणं खलु एव महादाणं । तच्च साहूहिं केवलिभयवंतेहि य दाइज्जदि । सावगो वि समणाणं आहारोसहादिचउव्विहदाणं पासुअं हि देदि । तेण सावगो वि पासुगपरिच्चागदाणामभावणं भावेदि । उत्तमपत्तस्स पदत्तदाणफलेण सावगो उक्कस्सभोगभूमिं लहेदि जदि सो मिच्छादिट्ठी हवे, सम्मादिट्ठी पुण णियमेण वेमाणियदेवो होदि । मज्झमपत्तस्स पदत्तदाणफलेण सावगी मज्झमभोगभूमिं लहेदि जदि सो मिच्छादिट्ठी; सम्मादिट्ठी पुण णियमेण वेमाणियदेवो होदि । जहण्णपत्तस्स पदत्तदाणफलेण सावगो जहण्णभोगभूमिं लहेदि जदि सो मिच्छादिट्ठी हवे; सम्मादिट्ठी पुण णियमेण वेमाणियदेवो होदि । कुपत्तदाणेण कुभोगभूमिं लहेदि । अपत्तदाणं णिरत्थयं होदि । चव्विहदाणे पत्तेयं दाणं समये समये महाफलप्पदाई होइ। एगसमए राया वज्जजंघो सिरिमईकंताए सह चारणजुगलमुणीणं अरण्णे आहारं पदाइ। तदाणिं मंती पुरोहिदो सेणावई सेट्ठो य चउरो पुरिसो अइभत्तीए आहारदाणस्स अणुमोदणं करेंति । बहिट्टिदा सलोउलो वाणरो सूयरो य चउरो तिरिक्खा वि आहारं पस्संता पसण्णा होंति । तप्फलेण अट्टमभवे राया वज्जजंघो

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122