Book Title: Dhamma Kaha
Author(s): Pranamyasagar
Publisher: Akalankdev Jain Vidya Shodhalay Samiti
View full book text
________________
धम्मकहा ee 100
एवमेव सिरिगुणहराइरिएण कसायपाहुडं विरइयं । दोसु सिद्धतगंथेसु उवरि संपहि आइरियसिरिवीरसेणदेवेहि विरइदा कमेण धवलाटीया महाधवलाटीया य उवलद्धा होति।
बहुसुदभत्तिपरिणामेणेव आइरियेहिं महासत्थाणि रचिदाणि । तहेव आइरियकुंदकुंददेवेहि समयपाहुडं पवयणपाहुणं णियमसारो पंचत्थिकाओ अट्ठपाहुडं भत्तिसंगहो चेवेमादि सत्थं रचिदं। तहेव आइरियपुज्जपाददेवस्स सव्वट्ठसिद्धी जिणिंदवायरणं समाहितंतं इट्ठोवएसो चेवमादियं। पच्छा अकलंकदेवादिअणेयाइरियाणं बहुसुदभत्तीए परिणामो गंथरयणामिसेण दीसइ। एदेसु आइरियाणं भत्ती सुदभत्तिभावणाए सया कादव्वा। ण केवलं तेसिं परोक्खाणं अवि दु संपहि काले उवलद्धसव्वसत्थाणं सिद्धताज्झप्पणायवायरणादीणं जे जाणंति तेसिं भत्ती वि णिरंतरं कायव्वा। सच्चमेव
विज्जति जाणि संपदि सत्थाणि जीवकम्मकंडाणि। सव्वाणि जो जाणंति बहुभत्तीए णमंसामि॥ ति.भा. ९४॥ णच्चा खल सिद्धंतं धवलादिमहाबंधसुदणाणं।
सुद्धप्पसमयसारं झायदि तं पाढगं वंदे॥ ति.भा. ९५॥ जो बहुसुदस्स जाणगो सो उवज्झायपरमेट्ठिकप्पो होदि तेण बहुसुदभत्तीए उवज्झायपरमेट्रिणो भत्ती कदा एवं णादव्वा।
गुरुसेवाकरणेण य मादपिदाणं ख मण्णदे आणं। सगणाणेण य विज्जा चउत्थं पण कारणं णस्थि।।
-अनासक्तयोगी २/३

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122