Book Title: Dhamma Kaha
Author(s): Pranamyasagar
Publisher: Akalankdev Jain Vidya Shodhalay Samiti

View full book text
Previous | Next

Page 77
________________ धम्मका a 76 (३) सीलवदेसु अणइयारभावणा अहिंसादीणि वदाणि । तेसिं परिपालणट्टं कोहादिदुब्भावविवज्जणं सीलं । अहवा अहिंसादिवदाणं रक्खणट्टं अण्णवदपालणं वि सीलं । चारित्तवियप्पा सीलवदाई संति । तत्थ सयलचारित्तं पंचमहव्वरूवं । तप्परिपालणस्स पंचसमिदीओ तिगुत्तीओ वि सीलो | अहवा अहिंसावय- पालणस्स सच्चादिवदपालणं वि सीलो। अहवा अट्ठावीसमूलगुणा वदाई। तप्परिपालणट्टं बारसविहतवस्स बावीसपरीसहाणं जओ य उत्तरगुणा सीलत्तेण वुच्चति । तहेव सावयाणं पंच अहिंसादिअणुव्वयाई । तिण्णि गुणव्वदाई चत्तारि सिक्खावदाई य सत्तसीलवदाई भणिज्जंति । तेसिं अइयारा जहा आगमे भणिया ते जाणिय अणइयारेण पवट्टणं तित्थयरकम्मपयडिं बंधे। सीलवदाई जदा सम्मत्तेण सह चिट्ठति तदा हि सम्मचारित्ते अंतब्भवंति तदा हि तित्थयरणामकम्मस्स बंधकारणं होई । सीलवदाई पालंतस्स मणो सुद्धो होइ परमट्टकज्जसंलग्गादो। जदा कदा विसयवामोहेण मणसुद्धीए हाणी होइ तदा पढमो दोसो अइकम्मो जायेदि । तक्कारणेण पुणु सीलवदाणुल्लंघणेण मणस्स वट्टणं विदियो दोसो वदिक्कमो होदि । पुणु इंदियविसे सु पवट्टणं तदियो दोसो अड्यारो होदि । पुणु अइआसत्तिवसेण वदसीलाणं विणासो चउत्थो दोसो अणायारो होदि । तेण साहू सावगो य णिव्वियप्पभवणाय वदाई गिण्हेदि । सगावासयादिकज्जेसु तस्स मणो ण खोहं जादि । रागादिकारणेण मणम्मि खोओ होदि ममत्तादि- परिणामसब्भावादो । तदो जो अक्खोहमणो सो णिरइयारवदं पालेदि । सच्चमेव जो णिव्वियप्पसाहू बाहिरकज्जेहिं होइ अक्खोहो । समदालीणपसण्णो सीलवदे अणइचारो सो ॥ ति. भा. २३ ॥ कोहादिकारणेण वदेसु दोसो सीलभंगो वुच्चदि । तेण तिरिक्खादि कुच्छियगईए जीवो जम्मइ । एगो गुणणिही णामगो मुणिरायो पव्वदे चउमासस्स वरिसाजोगं धारेदि । सो खलु धीरवीरो चारणरिद्धिधारगो आसि । तेसिं पसंसा सव्वत्थ पसरेइ । जोगसमत्तीए सो आयासमग्गेण अण्णत्थ गच्छइ । तक्काले मिदुमईणामगो मुणी आहारट्ठ तण्णगरे जादि । गागरिया वियारंति सो एव मुणी एत्थ आगच्छइ तेण बहुपयारेण णाणाविहदव्वेहि थुदिकित्तिगाणेण य मुणिं पसंसंति । तं सुणिदूण वि मुणिणा मायाए ण किंचि सच्चं वृत्तं । तेण कारणेण सो मुणी कालं कादूण सग्गफलं भुंजिय पुणो आगंतूण तिलोयमंडणणामा हत्थी रावणस्स होदि ।। अदो भव्वजणा को हमाणमायालोहादिकसाएहि वदेसु दूसणं ण दादव्वं । •

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122