Book Title: Dhamma Kaha
Author(s): Pranamyasagar
Publisher: Akalankdev Jain Vidya Shodhalay Samiti
View full book text
________________
धम्मकहा 8856
एगदिवसे मेहपिंगलस्स राणी विजया मेहपिंगलसण्णिदकंबलं आवरिय केणचि कज्जेण रूववईसमीवं गदा। तत्थ तस्स कंबलो परिवट्टिदो। तेण सा वसहसेणाणामेण अंकिदं कंबलं आणेइ। एगदा वसहसेणाणामेण अंकिदं तं कंबलं आवरिय मेहपिंगलो उग्गसेणसहाए गदो। राया तं कंबलं पेक्खिय कोहेण रत्तणेत्तो जादो। मज्झ उवरि राया कुविदो त्ति जाणिय भएण दूरं गदो। कोहजुत्तेण उग्गसेणराइणा वसहसेणा समुद्दजले णिक्खाविदा। वसहसेणाए पइण्णा कदा जदि एदम्हादो उवसग्गादो णिग्गदा तो तवं करिस्सामि। वदमाहप्पेण जलदेवदाए सा रक्खिदा सिंहासणादिपदाणेण य पूजिदा। एवं सुणिय राया वि तं णेदुं गदो। पडिणिवत्तिकाले राया वणमझे गुणहरणामं ओहिणाणिं मुणिं पस्सइ। वसहसेणा तं पणमिय पुव्वभवं पुच्छेइ। भयवंतो मुणी कहेदि-पुव्वभवे एदम्मि णयरे तुव णागसिरी णामा बम्हणपुत्ती आसि । तत्थ णिवस्स देवमंदिरे पच्छलणकज्जं करी। एगदिणे अवरोहकाले कोटस्स अब्भंतरे वाउरहिदगहणट्ठाणे मुणिदत्तणामा मुणी काउसग्गेण विराजमाणो आसि। तुमए कोहेण कहिदंकडगणयरेण राया एत्थ समागच्छिहदि अओ तुम एत्तो उट्ठ, हं पक्खालेमि। ताव मुणी मोणेण काउसग्गेण एव ठादि । तेण तुमए कच्चरेण तं आवरिय पच्छालिणी मारिदा। पातो जदा राया आगदो कीडं कुणतो तत्थ ठाणे आगच्छइ तदा उस्सासेण कंपिदं तं ठाणं पेच्छदि। तत्तो मुणी बाहिर णिग्याडिदो। तदणंतरं अप्पणिंदणं करिय तुमए धम्मे सद्धा कदा। मुणिपीडाअ संतिटुं महादरेण विसिट्ठभेसजेण सेवा वि विहिदा। तदणंतरं णिदाणेण मरिय तुम एत्थ वसहसेणा पुत्ती जादा। ओसहदाणफलेण सव्वोसहिरिद्धि तुम फलं पत्ता। कच्चरेण आवरिदं, तेण कारणेण कलंकिदा। एवं पुव्वभवं सुणिऊण वसहसेणा मुणिसमीवं अज्जिया जादा।
गुरु दिट्ठीए सेयं गुरु आसीच्छाया कप्परु क्खोव्व। गुरु वयणं भमहरणं सग्गसुहं गुरुपुच्छि दो हं॥
-अनासक्तयोगी २/१८

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122