Book Title: Dhamma Kaha Author(s): Pranamyasagar Publisher: Akalankdev Jain Vidya Shodhalay Samiti View full book textPage 9
________________ धम्मकहा 28 (१) अंजणचोरकहा मगहदेसस्स राजगिहणयरे जिणदत्तसेट्ठी आसि। सो खलु जिणिंदभत्तो सहावेण धम्मिल्लो पूयादाणसीलोववास-धम्मेण सह सदा णिवसीइ। एगदा सो उववासस्स णियमं गहिय किण्हपक्खस्स चउद्दसीदिवसे मसाणे काउसग्गेण ट्ठिदो। तदाणिं अमिअपहविज्जुअपहणामा बे देवा अण्णोण्णस्स धम्मपरिक्खाकरणटुं विहरंता तत्थ समागदा। तं सेट्टिणं विलोइय अमिअपहदेवो विज्जुअपहं कहेदि- अम्हाणं मुणीणं वत्ता दु दूरं हवे, एदं गिहत्थं तुमं झाणेण विचलहि । तदणंतरं विज्जुअपहदेवेण जिणदत्तस्स उवरि अणेयपयारेण उवसग्गो कदो तो वि ण सो झाणेण विचलइ। पादो सगमायाकिरियं य॑भिय विज्जुहपहदेवेण सो पसंसिदो। तेण आगासगामिणी विज्जा य पदत्ता। तेण वृत्तं च- तुज्झ एसा विज्जा सिद्धा अण्णेसिं तु पंचणमोक्कारमंतेण सह आराहणविहिं किच्चा सिज्झिसिइ। सेट्ठी पइदिणं सिज्झविज्जाबलेण अकिट्टिमजिणालयवंदणाकरणटुं सुमेरुपव्वदं गच्छेइ। जिणदत्तस्स गिहे एगो सोमदत्तणामा वडुअबंभचारी चिट्ठेइ। सो जिणदत्तस्स पइदिणं पूयासामग्गिं समप्पेदि। एगस्सिं दिवसे सोमदत्तो सेट्ठिणं पुच्छेइपादो पइदिणं कत्थ गच्छसि । तेण वृत्तं- अकिट्टिमजिणालआणं वंदणद्रं पयणद्रं च। सव्वघडिदघडणा कहिदा। सोमदत्तो वोल्लेदिमज्झ वि विज्ज देउ जेण तेण सह अहं वि गच्छहिमि पूयाभत्तिं च करिस्सामि। जिणदत्तेण विज्जासिद्धीए विही कहिओ। तदणुसारेण सोमदत्तो किण्हपक्खस्स चउद्दसीरत्तीए मसाणे वडरुक्खस्स पुव्वदिसाए साहाए सदुत्तरअरज्जणं एगमुंजसींगं बंधेइ। हेट्ठिल्लं सव्वपयारेण तिक्खसत्थाणि उवरिमुहेण भूमीए णिक्खेवइ। पूयासामग्गिं गहिय सींगमज्झे तेण पविट्ठो। बे उववासणियमेण सह पंचणमोक्कारमंतं उच्चरिय एगेगरज्जुकत्तणे उवजुत्तो। हेट्टाए उज्जलसत्थसमूहं पासिय भीदेण विचारेइ-जं सेट्ठिवयणं असच्चं हवे तो मरणं होज्ज। तेण संकियचित्तो पुणो पुणो आरोहणावरोहणं कुणदि। तदाणिं राजगिहणयरीए एगा अंजणसुंदरी णामा वेस्सा णिवसीअ। ताए कणयपहरायस्स कणयाराणीए हारो दिट्ठो। रत्तीए जदा अंजणचोरो वेस्सागिहे समागदो, ताए कहिदं- जदि कणयाराणीए हारं दाएज्ज तो मे भत्ता,ण अण्णहा। चोरो तं आसासं दत्ता गदो। रत्तीए हारं चोरिय धावंतो हारपयासेण अंगरक्खेहि दिट्ठो। तं गहिदु कोट्टपालादओ धावेंति। हारं मुंचिय धावंतो सो मसाणे सोमदत्तं वडुयं पासेइ पुच्छेइ य किं करोसि एत्थ । तेण सव्वं कहिदं। णमोक्कारमंतं सुणिय छुरं गेण्हिदूण सिग्धं चढिय सींगम्मि उवट्टिदो होदूण णिसंकेण एगवारम्मि असेसरज्जुसमूहं कत्तेदि। तदा सो पुण्णमंतं विम्हरेण ण पढदि विचारेदि तेण अंते 'आणं ताणं' इच्चादियं भणिदं । अदो तेण वि 'आणं ताणं ण किंचि जाणे सेट्टिवयणं पमाणं' इदि मंतेण विज्जासिद्धी कदा। सिद्धिंगया विज्जा पुच्छेइ-आणं पदेउ। चोरेण वुत्तं-जिणदत्तसेटुिणियडं णयेज्ज। तक्काले सेट्टी सुदंसणमेरूणं चेइयालए पूयं कुणंतो टिदो। एकक्खणे विज्जाए तस्समीवं णीदो। सेट्ठिचरणं फासिय बोल्लेइ- जहा ते उवएसेण विज्जा सिद्धी जादा तहा परलोयस्स वि सिद्धीए विज्जा दायव्वा। सेट्टी चोरं चारणइड्डिमणिसमीवं णेइ। तत्थ सो दियंबरदिक्खं गहिय घोरतवं कुणिय केलासपव्वदे केवलणाणं उववज्जिय मोक्खं गदो।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 122