Book Title: Dashvaikalik Sutram Part 04
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

Previous | Next

Page 192
________________ HEREशहातिसूका मा- ४EAN यूलिका-१ सूत्र -१ ") भाटे थाय: (११) गडवास. ७५५ो शवाणो छ, ५याय निरु५५ो छ. (१२) उपास Maiu छ, ५याय भोक्ष छ. (१3) वास. सावध, ५य[य अनवध (१४) गृऽस्थोना मोगो बसपा२९ छे. (१५) पुण्या५ प्रत्येन . (१६) मनुष्योन न ઘાસના અગ્રભાગે રહેલા જલબિંદુના જેવું ચંચલ, અનિત્ય છે. (૧૭) ઘણું પાપકર્મ કરેલું *. (१८) पूर्व हुश्या, हु५२न्त ४२८॥ ५५ नो अनुभवीन भोक्ष छ, अनुभव વિના નહિ કે તપથી ક્ષય કરીને મોક્ષ છે. આ ૧૮મું પદ છે. न म यो छे. ___'इह खलु भोः प्रव्रजितेन' इहेति जिनप्रवचने खलुशब्दोऽवधारणे स च भिन्नक्रम " इति दर्शयिष्यामः, भो इत्यामन्त्रणे, प्रव्रजितेन-साधुना, किंविशिष्टेनेत्याह-'उत्पन्नदुःखेन'' संजातशीतादिशारीरस्त्रीनिषद्यादिमानसदुःखेन 'संयमे' व्यावर्णितस्वरूपे 'अरतिसमापन्नचित्तेन' उद्वेगगताभिप्रायेण संयमनिर्विण्णभावेनेत्यर्थः, स एव विशेष्यते-'अवधानोत्प्रेक्षिणा' अवधानम्-अपसरणं संयमादुत्-प्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रव्रजितुकामेनेति भावः, अनवधावितेनैव' अनुत्प्रव्रजितेनैव अमनि' वक्ष्यमाणलक्षणा- त | न्यष्टादश स्थानानि 'सम्यग्' भावसारं 'सुष्ठ प्रेक्षितव्यानि' सुष्टुवालोचनीयानि भवन्तीति स | योगः, अवधावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति । तान्येव विशेष्यन्ते। 'हयरश्मिगजाङ्कशपोतपताकाभूतानि' अश्वखलिनगजाङ्कुशबोहित्थसितपटतुल्यानि, जि एतदुक्तं भवति-यथा हयादीनामुन्मार्गप्रवृत्तिकामानां रश्म्यादयो नियमनहेतवस्तथैतान्यपि जि न संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक् संप्रत्युपेक्षितव्यानि न शा भवन्ति, खलुशब्दोऽवधारणे, (तद् )योगात्सम्यक्-सम्यगेव संप्रत्युपेक्षितव्यान्येवेत्यर्थः शा स 'तद्यथे'त्यादि, तद्यथेत्युपन्यासार्थः, 'हंभो दुष्षमायां दुष्प्रजीविन' इति हंभो-शिष्यामन्त्रणे स| ना दुष्षमायाम्-अधमकालाख्यायां कालदोषादेव दुःखेन-कृच्छ्रेण प्रकर्षेणोदारभोगापेक्षया ना य जीवितुं शीला दुष्प्रजीविनः, प्राणिन इति गम्यते, नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, - उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति प्रथमं स्थानम् १ । टीर्थ : इह = [नअवयनमा खलु श०६ अवधारमा छ. भने ते मिन्नमवाणो* छ. थे. सभे हेपाशु. भो २०६ माम[४] अर्थमा छे. या (१) 6 वगैरे शारी२ि४रोगो भने स्न षद्या (२०ीन स्थानमा प्रेस वगे३)

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254