Book Title: Dashvaikalik Sutram Part 04
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

Previous | Next

Page 245
________________ દશવૈકાલિકસૂત્ર ભાગ-૪ ગ્રંથઉપસંહાર, જ્ઞાનનય એ પછી સંઘમાં વિચારણા થઈ કે “કાળની હાનિ થઈ રહી છે, આ દોષના કારણે આ અધ્યયન ઘણાં જીવોને ઉપકારી છે, આથી આ અધ્યયન ભલે રહો.” આ પ્રમાણે સ્થાપના થઈ. અર્થાત્ ગ્રન્થ રહેવા દેવામાં આવ્યો. न " उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमसंग्रहव्यवहारऋजुसूत्र-शब्दसमभिरूढैवम्भूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति । स्वरूपं चैतेषामध आवश्यके सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते । इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयान्तर्भावद्वारेण समासतः प्रोच्यन्ते- ज्ञाननयः क्रियानयश्च तत्र ज्ञाननयदर्शनमिदम् - ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाह - णायंमि गिहिअव्वे S अगिण्हिअव्वंमि चेव अत्थम्मि । जइअव्वमेव इइ जो उवएसो सो नओ नाम ॥ १ ॥ 'णा' ज्ञाते सम्यक्परिच्छिन्ने 'गिण्हिअव्वे 'त्ति ग्रहीतव्य उपादेये 'अगिहिअव्वे 'त्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोर्ज्ञातत्वानुकर्षणार्थ उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः| ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते, 'अत्थम्मि 'त्ति अर्थे त ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सद्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरूपेक्षणीयो विवक्षया अभ्युदयादिरिति तस्मिन्नर्थे, 'यतितव्यमेवे 'ति अनुस्वारलोपाद्यतितव्यम् 'एवम्' जि अनेन प्रकारेणैहिकामुष्मिकफलप्राप्त्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थ: जि न । इत्थं चैतदङ्गीकर्तव्यं, सम्यग्ज्ञाते प्रवर्तमानस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तम्- न शा" विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तेरसंभवात् शा त स्मै य ॥१॥" तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञान एव यतितव्यं, तथा चागमोऽप्येवमेव स ना व्यवस्थितः, यत उक्तम्- "पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अण्णाणी किं ना य काही, किंवा णाहीइ छेअपावगं ? ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः - " गीअत्थो अ विहारो बिइओ गीअत्थमीसिओ भणिओ । एत्तो तइअविहारो णाणुण्णाओ जिणवरेहिं ॥ १ ॥ " न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिर्जायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, ૨૩૨ न

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254