Book Title: Dashvaikalik Sutram Part 04
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

Previous | Next

Page 248
________________ YER शातिसूभाग-४ ग्रंथसंहार, ध्यानय છે. આમાં સાધુક્રિયાઓનું પ્રતિપાદન હોવાથી એ રીતે ક્રિયારૂપ છે.) કેમકે આ અધ્યયન ( (ननयन भते) शानात्मछे. वयन भने उिया मे तो शान1 छ, मेटले, ते : જ્ઞાનને આધીન છે. એટલે આ નય આ અધ્યયનને વચન ક્રિયા રૂપ ઈચ્છતો નથી. ગૌણ | * તરીકે ઈચ્છે છે. (વક્તાને જ્ઞાન છે, એટલે તે દશવૈ. બોલે છે. આમ વચન એ જ્ઞાનથી જન્ય છે. એ વચન પ્રમાણે શ્રોતાને જ્ઞાન થાય, પછી ક્રિયા થાય છે, આમ ક્રિયા પણ જ્ઞાનને જ આધીન છે.) न साननय वायो. ____अधुना क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्ति-| । कारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह-'णायंमि | गिण्हिअव्वे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेवेति, न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्न|व्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तम्-"क्रियैव फलदा | त पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" त। स्म तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्तव्या, तथा च मौनीन्द्रवचनमप्येवमेव स्मै व्यवस्थितं, यत उक्तम्-"चेइअकुलगणसंघे आयरिआणं च पवयणसुए अ । सव्वेसुवि | तेण कयं तवसंजममुज्जमंतेणं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैः । जि क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः-"सुबहुंपि सुअमहीअं किं काही जि न चरणविप्पमुक्कस्स?।अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥१॥" दृशिक्रियाविकल- न शा त्वात्तस्येत्यभिप्रायः, एवं तावत्क्षायोपशमिकंचारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनर्थान्तरं, शा स क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भगवतः | ना समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता ना य हस्वपञ्चाक्षरोद्गिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, य | तस्मात्क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् इति जो उवएसो सो णओ | णामं ति इत्येवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने क्रियारूपमे वेदमिच्छति, । तदात्मकत्वादस्य, ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूते चेच्छतीति, "गाथार्थः ॥उक्तः क्रियानयः, r * * % * %

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254