Book Title: Dashvaikalik Sutram Part 04
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

Previous | Next

Page 198
________________ * * * * . त N Eशयलिइसू माग-४ यूलिइन-१ सूत्र - १ (१२) ४॥ ०४ ७५५टो शो विनानो सा५५य[य. छ. साधुपयाय ॥२२डित, આ ખરાબચિન્તાઓ વિનાનો, બુદ્ધિમાનોને પ્રશંસનીય છે. मा वियारपुं. मा ५२मुं स्थान छे. | (૧૩) ગૃહવાસ બંધન છે. કેમકે સદા કર્મબંધનાં હેતુભૂત એવા અનુષ્ઠાનો તેમાં ચાલુ "डोय छे. ४ ओश1२ = रेशमबनावना२ 11मो = ओशेटी ते ४ तने पांधे, " તેવું આમાં થાય છે. स विया२. मा १उभं स्थान छे. (૧૪) પર્યાય = સાધુપર્યાય મોક્ષ છે. કેમકે એમાં સતત કર્મરૂપી સાંકળોનો વિગમ " Hथाय छे. भेट भुत वो ॥ ५याय छ (अर्थात् 94 भुत वो भने छ...) । स्तु मा विया२. २॥ १४९ स्थान छे. __(१५) (वास ५ छ) मे ॥२५॥स२ ४ वास सावध छ. ५५ो छ. 3म એમાં પ્રાણાતિપાત, મૃષાવાદ વગેરેની પ્રવૃત્તિ ચાલ્યા કરે છે. त मा विया२. ॥ १५स्थान छे. एवम् 'अनवद्यः पर्याय' इति अपाप इत्यर्थः, अहिंसादिपालनात्मकत्वाद्, एतच्चिन्तनीयमिति षोडशं स्थानं १६ । तथा 'बहुसाधारणा गृहिणां कामभोगा' इति बहुसाधारणाः-चौरराजकुलादिसामान्या 'गृहिणां' गृहस्थानां कामभोगाः पूर्ववदिति, | एतच्चिन्तनीयमिति सप्तदशं स्थानं १७ । तथा 'प्रत्येकं पुण्यपाप'मिति || न मातापितृकलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं 'प्रत्येक प्रत्येकं' पृथक् पृथक् येनानुष्ठितं न | शा तस्य कर्तुरेवैतदिति भावार्थः, एवमष्टादशं स्थानम् १८ । एतदन्तर्गतो वृद्धाभिप्रायेण शा स शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते-सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु स ना सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं ना |य स्थानम् १४, प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् १५, शेषाण्यभिधीयन्ते, तथा य 'अनित्यं खलु' अनित्यमेव नियमतः भो इत्यामन्त्रणे 'मनुष्याणां' पुंसां 'जीवितम्। | आयुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रव-* * विषयत्वादत्यन्तासारं, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं १६, * * तथा 'बहुं च खलु भोः ! पापं कर्म प्रकृतम्' बहु च चशब्दात् क्लिष्टं च खलुशब्दोऽव धारणे बढेव पापं कर्म-चारित्रमोहनीयादि 'प्रकृतं' निर्वर्तितं, मयेति गम्यते, तर ) श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहि प्रभूतक्लिष्टकर्मरहितानामेवमकुशला (

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254