SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ * * * * . त N Eशयलिइसू माग-४ यूलिइन-१ सूत्र - १ (१२) ४॥ ०४ ७५५टो शो विनानो सा५५य[य. छ. साधुपयाय ॥२२डित, આ ખરાબચિન્તાઓ વિનાનો, બુદ્ધિમાનોને પ્રશંસનીય છે. मा वियारपुं. मा ५२मुं स्थान छे. | (૧૩) ગૃહવાસ બંધન છે. કેમકે સદા કર્મબંધનાં હેતુભૂત એવા અનુષ્ઠાનો તેમાં ચાલુ "डोय छे. ४ ओश1२ = रेशमबनावना२ 11मो = ओशेटी ते ४ तने पांधे, " તેવું આમાં થાય છે. स विया२. मा १उभं स्थान छे. (૧૪) પર્યાય = સાધુપર્યાય મોક્ષ છે. કેમકે એમાં સતત કર્મરૂપી સાંકળોનો વિગમ " Hथाय छे. भेट भुत वो ॥ ५याय छ (अर्थात् 94 भुत वो भने छ...) । स्तु मा विया२. २॥ १४९ स्थान छे. __(१५) (वास ५ छ) मे ॥२५॥स२ ४ वास सावध छ. ५५ो छ. 3म એમાં પ્રાણાતિપાત, મૃષાવાદ વગેરેની પ્રવૃત્તિ ચાલ્યા કરે છે. त मा विया२. ॥ १५स्थान छे. एवम् 'अनवद्यः पर्याय' इति अपाप इत्यर्थः, अहिंसादिपालनात्मकत्वाद्, एतच्चिन्तनीयमिति षोडशं स्थानं १६ । तथा 'बहुसाधारणा गृहिणां कामभोगा' इति बहुसाधारणाः-चौरराजकुलादिसामान्या 'गृहिणां' गृहस्थानां कामभोगाः पूर्ववदिति, | एतच्चिन्तनीयमिति सप्तदशं स्थानं १७ । तथा 'प्रत्येकं पुण्यपाप'मिति || न मातापितृकलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं 'प्रत्येक प्रत्येकं' पृथक् पृथक् येनानुष्ठितं न | शा तस्य कर्तुरेवैतदिति भावार्थः, एवमष्टादशं स्थानम् १८ । एतदन्तर्गतो वृद्धाभिप्रायेण शा स शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते-सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु स ना सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं ना |य स्थानम् १४, प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् १५, शेषाण्यभिधीयन्ते, तथा य 'अनित्यं खलु' अनित्यमेव नियमतः भो इत्यामन्त्रणे 'मनुष्याणां' पुंसां 'जीवितम्। | आयुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रव-* * विषयत्वादत्यन्तासारं, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं १६, * * तथा 'बहुं च खलु भोः ! पापं कर्म प्रकृतम्' बहु च चशब्दात् क्लिष्टं च खलुशब्दोऽव धारणे बढेव पापं कर्म-चारित्रमोहनीयादि 'प्रकृतं' निर्वर्तितं, मयेति गम्यते, तर ) श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहि प्रभूतक्लिष्टकर्मरहितानामेवमकुशला (
SR No.005766
Book TitleDashvaikalik Sutram Part 04
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2009
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy