________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
५३
प्रागच्छति तदा तत्क्षत्रियत्वं विशेषो न सङ्ख्यातो ब्राह्मणानां दृष्ट्वौहेतुर्भवति पञ्चैव · ब्राह्मणा एक: क्षत्रिय इति घट्सु च पुरुषेषु सत्म ह्रासहेतुर्विशेषः क्षत्रियत्वं ब्राह्मणत्वञ्च । एकः क्षत्रियः पञ्चब्राह्मणा इति । प्रत्तिर्भावोऽनुरत्तेरेवहेतत्वात् । असु भुवि भूसत्तायामित्यस्तेभ व ते रूपं भावो भवनं सत्ता। सदितियतः सा सत्ता द्रव्यगुणकर्मसु । द्रव्य गुण कर्मणां यावत् सत्ता तावदनत्पत्तेरुत्तरकालं त्तिः स्थितिः सत्ताया असडावे विनाशः । तहि किं सत्ता द्रव्याणां गुणः कर्म वा यावद्विगुणोद्रव्येवर्त्तते ताबद्रव्य तद्गुणाश्चानुवर्तन्ते तथाक्रिया। गुण कर्मसु भावान्न गुणो न कर्म । सत्ता हि गुणेषु कम्मसु च वर्तते तस्मान्न गुणो न वा कम्म सजाभवति भावात्। गण: कब च विभाव्यते गुणेनापि सङ्ख्यापरिमाण पृथक्त्वपरत्वापरत्वादिनेति। तथापि न गुणो न कर्मच सत्ता सामान्य विशेषाभावेन च ।
सामान्यं न सामान्य व विशेष वहा । विशेषश्च न सामान्यवान विशेषवान् वा। गुण कम्मणी तु सामान्य विशेषवती। एतेन द्रव्यं व्याख्यातम्। अमपि न सत्ता सामान्यविशेषाभावेन च सत्तायाः
For Private And Personal Use Only