Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 374
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता। कुर्यान्नि पतितो मूर्मि सशेषं वासवाशनिः। सशेष मातरं कुर्यान्त्रत्व जमतमौषधम् ॥ दुःखिताय शयानाय श्रद्दधानाय रो गिणे यो भेषज मविज्ञाय प्राङ्गमानी प्रयच्छति । कुर्यादित्यादि । वामवाशनिरिन्द्रस्य वनः सद्य:प्रा. णहरो मई नि पतित स्त पुरुषं कदाचित् सशेध कुर्य्यान्नमाण तो हन्यात् । अनयु कमौषधन्तु ना तुरं स शेषं कुर्य्यात् अपितु सर्वदैवातुरप्राणाम् हन्यादिति । तम्माच्च जीवितारोग्यकाविणा धीमता युक्ति वाह्येन भिषजा युक्तं किञ्चिदौषधं नादेयमिति योज्यम् । नत्वविज्ञातमौषमिति पाठ स एवार्थः। अथ युक्त्यनभिज्ञवैद्यप्रयुक्तभेषजाग्राह्यत्वोपन्यान वैद्यस्य युक्त्य नभिज्ञानं दोषः ख्यापित इति वैद्यदोषः प्रस्तावितो भवति । तत् प्रस्तावप्रसङ्गादपरञ्च वैद्यदोष माह। दुःखिताये त्यादिभ्यां दाभ्यां लोकाभ्याम् । यो वैद्यः प्राज्ञमानी प्राज्ञमात्मानं मन्तु शीलमख स भेषजमविज्ञाय भेषजस्य गुण कम्माणि न ज्ञात्वा अ. वज्ञायेति पाठे दुःखितत्वादिना ऽवज्ञां कुर्वन दुःखिताय श्रद्दधानाय रोगिणे शयानाय सुप्ताय श्रहधानाय वा रोगिण प्रयच्छति । तस्य त्यक्तधम्मस्यात For Private And Personal Use Only

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385