Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
औषधं ह्यनभिज्ञातं नामरूपगुणैत्रिभिः । विज्ञातमपि दुर्युक्त मनर्थायोपपद्यते ॥ योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत्। भेषजं वापि दुर्युक्तं तीपण मम्पद्यते विषम्॥
औषधं हीत्यादि। हि यस्मात् नाम र नगगो स्विभिः व्यस्तैः समस्तै ऽनभिज्ञातेन प्रयुक्त मौषध मन याप्रयोजमाय व्यापत्तये उपपद्यते उपपन्नं - वति। अत्र गुण शब्दो गुण कम्मवाची समानाश्रयत्वात्। एवमस्तु नामरूपगुणे स्त्रिभि विज्ञातव्यं कथं योगेनेत्याइ । विज्ञातमपीत्यादि । अपि नामरूपगुण कम्मभिर्विज्ञातमौषधं दुर्य के मात्र काल. देशवयोबलाग्निबलायरूपेण सम्यगयोगं विमा उपयुक्त मिथ्यायोगायोगातियोगै र्युक्तमनर्थाय मरणान्त व्यापत्तये उपपद्यते। तस्मान्नामादिभिपिज्ञातममृतवद्भवति इत्यर्थः । ननु सम्यग्योगयुतं सम्पत्तये भवतीति प्रतिज्ञाव्याघातः सम्यगयुक्तमपि विषादिकं सद्यो हि प्राणान् हन्तीति शङ्काथामाह।
योगाद पीत्यादि । योगात् दोषधातुवयोवह्नि बलबलशरीर प्रकृतिसत्त्वसात्यव्याधिब लान्य नुसृत्य द्रव्यान्तरेण संयुज्य देशकालमात्राभिः प्रयोगात्
For Private And Personal Use Only

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385