Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
तत्रलोकाः। आयुर्वेदागमो हेतु रागमस्य प्रवर्त्तनम । सनणस्याभ्यनुज्ञान मायुर्वदस्य निर्णयः ॥ सम्पूर्ण कारणं कार्यमायुर्वेदप्रयोजनम् । हेतवञ्चैव दोषाश्च भेषजं संग्रहेण च ॥ रसाः सप्रत्ययद्रव्या स्त्रिविधो द्रव्यसंग्रहः । मूलिन्यश्च फलिन्यश्च स्नेहाश्च लवणानि च।
तत्र लोका इत्यादि। तन्त्र कार स्पेयं रीति यंत्र तूक्लार्थानधिकार्थसंग्रहाय वक अभिति तत्र तु तत्रलोका इति निश्यिते यत तू कायग्रम मिच्छति न तूतार्थं संग्रहीतुं तत्र तु भवति चात्रै तन्निर्दिश्यते इति । आयुर्वेदागम इति । ___ खल्लोका लोके आयुर्वेदस्यागमनं दीर्घ जीवितमन्विच्छन्नित्यादिना तस्माच्छ क्रमुपागमदित्यन्तेन लोकत्रयेण । हेतुरागमस्या युर्वेदस्य स्वर्लोकादभलेोके आगमनस्य हेतुः कारणं विघ्नभता यदे त्यादिनै कनेकेन । प्रवर्तनमित्यागमस्ये त्यने नान्वयात् अायुर्वेदागमनस्य प्रवर्त्तनम् । तदा भूतेष्वनुक्रोशमित्यादि जीवितञ्चाप्यन वरमित्यन्तै स्त्रयोविशति
For Private And Personal Use Only

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385