________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसं हता।
सम्यकप्रयोगंसर्वेषांसिद्धिराख्यातिकर्मणाम्। सिद्धिराख्यातिसर्वेश्चगुणैर्यु कंभिषक्तमम् इति। ____ ननु शास्त्रोढितविधिविनिर्मितमोपलं यदि ना
रोग्या य भवति तदा तत् किं न भेषजं सर्वगुण सम्पन्नश्च व द्यो यद्यातुरान् न रेगेभ्यः प्रमोच येत् तदा स किं न वैद्य इत्याशङ्कयाह। __सम्यक् प्रयोगमित्यादि । कम्मणां प्रयोजनलनणानां सिड्विनि यत्तिसबषां व स्तनां सस्य क् प्रयोग मा ख्याति वक्ति प्रयोजनसियैव सम्म प्रयोगाऽनुमोय ते फलाभावेन पुनर प्रयोग इति फल साध. क त्वाभावेन तवस्तु न वस्तु भवति तत्फल साधकं हि तहस्तु तत्फल साधकञ्च तद वस्तु इति यथा सदपि मृदादिकं घटादिकम्पासाधकं घटादिरूपेणासत् भेषजमनारोग्य करं यत्तदभेषजमिति भावः । एवं कर्मणा मारोग्यलक्षणप्रयोजनानां सिवि निवपत्तिः सर्व गुणै युक्तं च भिषक्तमञ्चाख्याति भिषक्तमत्वेन लोके ज्ञा. पयति । आरोग्यलक्षण फलनिष्पत्त्यैव वैद्यस्य सर्वगुणवत्तानुमीयते सुतरां भिपकतमत्वेनानुमानं भवति । अन्यथा तु गुणवत्ता व द्यस्य नानुमीयते। न हि विद्यावत या चिकित्सक त्वेनानुमातुं युज्यते विद्यावानपि हि चिकित्सया रोगात् प्रमेाचयितुं न श कति इति रोगादाचका द द्यः सर्वगुणवा. नपि न वद्य इति भावः । अपाध्यायान्तेऽध्यायोवार्थ संग्रहेणाभिधातु माह।
For Private And Personal Use Only