Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 376
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७४ चरकसंहिता। भिषग्भूर्षु मंतिमानतः स्वगुणसम्पदि। परं प्रयत्नमातिष्ठेत् प्राणदः स्याद्यथानृणाम्॥ वो न वरं पीतं दैन्या पन्नेन सुधार्ती पूर्वकाले पीतम्। एवमत्यग्निसन्तप्तावाप्ययोगुड़ाः सद्यः प्राणहरा लौह गुडिका स्तेन व वेन वरं भक्षिता यः खोदरभरणार्थ चिकित्सयार्थ नालभत तेन पुनः श्रुतवतां वेदे ऽधीतिनां वेशं विभ्रतः शरणागतात् रोगपीड़ितादन्नौं पानं वा वित्तं वा न तु ग्टहीतं नाररह्यत । इदानीमपि न ग्रहीत लिति ख्यापितम्। अन्यस्माच्च यस्मात् ग्टहीतं भवति तदक्ष्यते। एतेनैतदुक्तं भवति वैद्यानामुदरभरणार्थ श्रुतवद्देशधारिभ्यः किञ्चिदपि न ग्राह्य यदि क्षधया पीडितो व द्यो भवति प्राणा यान्ति तदा प्राणहरद्रव्यायपि मुला प्राणान् जह्यादिति। ननु तदा भिषक् किं कुर्यादित्यताह । भिषाबुभघु रित्यादि। अतो युक्त्यनभिज्ञवै द्यतो भेषजाग्राह्यत्वात् । तथाविधव द्यप्रयुक्तोष. धस्थातुराणां निःशेषेण प्राण हरत्वात् दुःखितादि च्याधि तेभ्यः प्राजमानिया भेष नस्याज्ञानेन प्रदाट बद्यसंभाषणस्य नरक पातन हेतुत्वात् । श्रुतवद्देश For Private And Personal Use Only

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385