Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 382
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। लोकै मूलिन्यः। ततञ्च फलिनीः ऋणिवत्यादि फ. लान्ये कोनविंशतिरित्यन्तैः किञ्चिन्नूपनै क पादेन सह षभिः श्लोकः फलिन्य च। ततः सर्पि स्तै लमित्यादिकफापहा इत्यन्ताभ्यां हाथां लोकाभ्यां न हाश्च। सौवर्चलमित्याद्युक्तानि लवणानीत्यन्तैः किञ्चिन्यूनेकपादेन सह चतुर्भिः श्लोकै लवणानि च । अझै मनाण्यष्टावित्यारभ्य यथा सामर्थ्ययोगत इत्यन्तैः किञ्चिदधिकपादत्रयेण सह पड्भिः श्लाकै मूत्रम् । ततः क्षीराणि वक्ष्यन्त इत्यारभ्य वक्ष्याम्यशेषत इ. त्यन्तैः साष्टिभिः लोकैः क्षीराणि । अथापरे वय इत्यार भ्यापि विद्याविचक्षण इत्यन्तैः पञ्चभिः श्लोक ईक्षाश्च षड़ये क्षीरत्वगाश्रयाः स्नुह्यादयः । एषां मलिन्यादीनां क्षीरत्वगाश्रयषवृक्षान्तानां पुनर्वसुनिदर्शितानां सबैषां कम्माणि वमनविरेचनादीनि । योगायोगगुणागुणाः यत्न यद्योकव्यं यत्र यन्न योज्यं यस्मिन् ये गुणा स्तद्भिन्नाश्च तस्सागुणाः प्रत्येक विनिर्णये ज्ञेयानि । इत्यका इत्यारभ्य पयस्त्वच इत्यन्तने केन लोकेन मूलिन्यादीनामुपसंहारः । तत्परमोषधी मरूपाभ्यामित्यारध्यकश्चिद्देदितु महंतीत्यन्ताभ्यां दाभ्यां वैद्या पवादः । ततः परं योगविदित्यारस्य भिषकतम इत्यन्ताभ्यां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 380 381 382 383 384 385