Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 381
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वस्थानम् । ३७2 रूपा आश्रयरूपाश्च हेतव एतेन शरीरसत्त्वसंज्ञयो रोगगारोग्याश्रयत्ववचनमात्मनश्च निर्व्विकारत्ववचमम् । ततः परं वायुः पित्तमित्यादिना तमएव चेतेनैकेन लोकेन दोषाश्च व्याधीनां समवायिकारणरूपा दुष्याश्रयाश्च हेतव इत्यन्वयः । ततः परं भेषजं संग्रहेण च । संक्षेपेण व्याधीनां भेषजं प्रशाम्यतीत्यादिना समाधिभिरित्यन्त नैकेन श्लोकेन । रूक्षः शीतइत्यादिविपरीत गुणैर्गुणा अन्तै स्त्रिभिः श्लोकैः शारीरदेोषाणां भेषजम् । गुणैरित्यादि व्याधीनामुपदिश्यते इत्यन्तेन माईलोकेन साधारणत्वेन व्याधीनां भेषज मिति संग्रहेण साईपञ्चभिः श्लोकै भेषजम्। ततः परं भूयश्चात इत्यादि लबणाः कफ मित्यन्तैः सार्द्ध चतुः श्लोकैः समत्ययद्रव्यरसाः । अभिव्यक्तिकारणाखयभूतकारः सहिता रसाः । ततश्च किञ्चिद्दोषप्रशमनभि त्यादिभि रोडिदो गण इत्यन्तैः साईसप्तभि: लोकै स्त्रिविधो द्रव्यसंग्रहः । जाङ्गमभौमौङ्गिदभेदेन त्रिविधद्रव्य संग्रहः । ततोऽनन्तर मूलिन्य इत्यादि स वेदविदित्यन्तेन साई लोकद्वयेन मलिन्यादीनामुद्देशपूर्व्वक्रम् । हस्तिदन्तीत्यादिनामकम्मभ्यां म्लिन्य इत्यन्तैः किञ्चिदधिपादवसहितै स्त्रिभिः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385