Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 377
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । तदेव युक्तं भैषज्यं यदारोग्याय कल्पते । स चैवभिषजां श्रेष्ठोरोगेभ्यो यः प्रमोचयेत॥ धारिग्योऽन्नादिग्रहणप्रतिषेधाच्च भिषग् बुभषु जनो मतिमान् बुद्धिमान् स्वगुण सम्पत्तौ वक्ष्यमाणव द्य. गुणसम्पत्तो पर श्रेष्ठ प्रयत्न स्वगुण सम्पज्जन नव्या पारमातिष्ठेदाश्रयेदिति ।। ननु प्रयत्नस्य परत्वं किं सततानुशीलनत्वं किमुक्तयुक्त्यनभिज्ञानादिवर्जनं न तावत्तद्वय मित्याह । प्राण द इत्यादि। उक्त युक्त्य नभिज्ञानादिकं वजयित्वा स्थितो वैद्य श्वेदातुरान्न चिकित्सति तदा तस्य किं स्वगुणवत्तया। यदि नृणां प्राणदो वैद्यः स्यात्तदा वैद्यगुणसम्पत्ति रुच्यते इति वद्य. गुणसम्पदुपन्यासप्रसङ्गेन भेषजगुणसम्पदु पन्य स्थति दृष्टान्तच्छलेन । तदेवेत्यादि । यनेषजमारोग्याय कल्पते लि मवति तदेव भेषजं युक्त भवति यदि तु नारोग्याय भवति तदाऽमृतमपि युक्त भैषज्यं न मन्यते । तथा स एव भिषजां श्रेष्ठो यो वै द्यो रोगेभ्यो वै प्रभोच येदातु रमितिशेषः । यो वैद्यो रोगेभ्यो नातुरं मोचयेत् तस्य सर्वगुण योगेनापि किमिति भावः । तथा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385