Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
योगमासान्तु यो विद्याद्देशकालोपपादितम पुरुषं पुरुषं वीक्ष्य स विज्ञेयो भिषक्तमः ॥
योगविदित्यादि। यो द्रव्यान्तरेण कर्मगु. णाभ्यां निरूप्य मेलनं प्रयोगं वा वेत्ति स योगवित् । आसामोषधीनां नामरूपज्ञः सन्त्र यो योगक्त् िस चौषधीना तत्त्व विदुच्यते याथार्थवेत्ता निर्दिश्यते । तत्रापि विशेषमाह।
किं पुनरित्यादि। किन्तु यो जनः सर्वधा प्रति पुरुषावेक्षणपूर्वक देश कालोप पादितयोगज्ञानं विना नामरूपगुण रसवीय विपाक प्रभाव ज्ञान पूर्व द्रव्या. नरसंयोगन्न थारोगानुसारतः प्रयोगञ्च अोषधीना जानीयात् स भिषक् उच्यते। तत्रापि विशेष माइः ।
योगमित्यादि । तु पुनो जनः पुरुषं पुरुष, वीच्य प्रति पुरुषं देहबल प्रतिसत्त्वमात्मप्रदोषवलव्याधिवल वयोऽनुसार पूर्वकमासामोषधीनां नामरूपे অনিল ঘূৰিঘুসন্ধালমিনিসিলাन पूर्वक मात्रयोप कल्पर द्रव्यान्तरेण संयोज्य वा कघायादितोऽप्य पकल्पर पानादिविध या योगं प्रयोगं विद्यात् स भिषक्तमो भिषक्त्तमोत्रेय इत्यर्थः। एतेन
For Private And Personal Use Only

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385