Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वस्थानम् । ३६७ ओषधी मरूपाग्यां जानते ह्यानपा बने । अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः॥ न नामज्ञानमात्रेण रूपनानेन वा पुनः । श्रोषधीनाम्परां प्राप्तिं कश्चिद्देदितुमर्हति॥ योगविन्नामरूपन्न स्तासां तत्त्वविदुच्यते । किंपुनोविजानीया दोषधीःसर्वथा भिषक् ॥
घोषधीरितत्रादि । नामरूपाभ्यां नाम्ना श्राख्यया येन लोके परिचीयन्ते घोषधयः ।रूपेण स्वरूपमा वने हि यस्मादजपा गलपाल का छा. गचारका इति यावत् । अविपा मेषचारकाः गोपा गोचारका एवमन्ये ये संन्यास्यादयो वनवासिन स्ते नामरूपाम्यां प्रोषधी र्जानन्ति । ताम्यामुपदेशेन किमुपकारो भिषजां कोवा तेभ्यो ऽजपादिम्यो भेद स्तेऽपि ताभ्यामुपदिशन्तीति चेत्तदा भिषजो भवन्तु व्यर्थचोपदेशः स्यादितपत पाह। ___ न नामज्ञानमात्रेण त्यादि। रूपज्ञानेन वा स्वरूपमा परिचयेनापि अोषधीनां परां प्राप्तिं परमं कम्य प्रभावं गुणाधिक्यञ्च । एतेनाज पालकावपाल कगोपालक वनवासिनां नामरूपज्ञानं तत्त्ववित्त्व भिषक् त्वं वा बोध्य तत्पनः कस्येत्य त थाह।
For Private And Personal Use Only

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385