Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 367
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खूबस्थानम् । ३६५ क्षोरमकस्य विनय वमने सविरेचने ॥ इमां स्त्रीनपरान्क्षानाहुर्येषां हितास्व वः। पतिकः कृष्णगन्धा च तिल्ल कश्च तथा तरुः ॥ विरेचने प्रयोहाव्यः पतिकलितल्ल क स्तथा । कान्वा परीसर्च शोथेवर्शः सुचोच्यते ॥ दविद्रधिगण्डेघु कुठेष्वप्थल जोषु च । पड्टक्षान् शोधनानेतानपिविद्यादिचनमः। फलिनीनां मध्ये फलिनो वा मलिनो वा इत्याह एवम् ये फलम लि भिरिति फलिनीयच रथक् भिन्ना ये पक्षाः शोधनायो उता सोष्वारे ऽन्तर्गता स्नायो रक्षा ये न ह्य कालान्तमा सुधार चाकन्दा ख्यातक्ष. पाषाणभेदिनाम कक्षा सोपा मिदं कर्म पृथक् प्रत्येक रण। तद्यथाह । वमने ऽस्मान्त कमित्यादि। अश्मान्तकं पाषाणभेदिनः क्षीरं न हीक्षोरं विरेचने स्पष्टम् । क्षी रमर्व स्पेलादि। सविरेचने वमने इति उभयतो भागहरण । बीलुपसंहृत्वापरां स्नीनुपदेटु माह । इमानित्यादि। इमानिति चोरिणो वृक्षां स्त्रीन अ. परानिति क्षोरि भिन्नान शोधनान् । त्रीन् वृक्षान For Private And Personal Use Only

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385