Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 366
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६४ चरकसंहिता। अथापरे वयोवृक्षाः प्रधग ये फलमूलिभिः। स्नह्य कश्मिान्तकास्तेषामिदं कर्म टथक् पृथक्॥ वमनेऽ प्रमन्तकं विद्यात् स्नहीक्षीरं विरेचने। न कफविकारिणां पथ्यमेतेन श्वासकासादिविशेषव्याधौ च व्याधिहरत्वेन बोध्य' न तु दोषहरत्वेन । प्रयोगार्थ कल्पनाविधिमाह। ... --पत्र युज्यते इति अनुक्तानुवामनादिसंग्रहार्थम् । सामान्यतो दुग्धगुण कमणी अभिधाय प्रत्येक वक्त मुचितत्वेनाह यथाक्रम मित्यादि । क्षीरगुणानिति गुणशब्देन समानाश्रयत्वात् द्रव्यापेक्षया गुणीभावाच्च गुणकभियमुपलक्ष्यते। अन्नपानादिकेऽध्याये ऽत्रैव सूत्रस्थाने वक्ष्यमाणे। ___ उद्देशक्रमप्राप्तानि अष्टावेव पयांसि चे त्यस्यानन्तरं शोधनार्थाश्च षड्क्षा इत्युक्तं तान् दृक्षान् फलमलित्वाभावेऽपि क्षीरत्वक प्रयोगार्थ पृथगुक्तान् क्षीरित्वसामान्यात् त्रीनुपदिशति । ___ अथे त्यादि। अथोद्दिष्टप योनिरुपणानन्तरमुद्दिष्टेष षट्सु रक्षषु मध्ये त्रयो ये ऽपरे फलमलिभिईक्षाः । ननु ते किं घोड़शमलिनीना मेकोनविंशति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385