Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
प्रायशो मधुरं निगधं शीतं स्तन्य पयोमतम्। प्रीणनं हहणं दृष्यं मेध्यंबल्यं मनकरम् ॥ जीवनीयं समहरं श्वासकासनिवह गाम् । हन्ति शोणितपित्तञ्च सन्धानं विहतस्य च॥ सर्वप्राणभृतां सात्मंत्र शमनं शोधनन्तया । तृष्णान दीपनीयञ्च श्रेष्ठं क्षीणक्षतेषु च। पाण्डरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे। अतीसारे ज्वरे दाहे वयथौ च विधीयते॥
त्वादि कञ्च बोध्यम् । शीतं वीर्यत स्तेन पित्तं नाश यति स्निग्धमधुर त्वाभ्यां वातं हन्ति विभिः कर्फ बईयति । स्तन्यं स्तन्याय हितं स्तन्यजन न मित्य यः । पय दूत्यष्ट विधमेव पयो गध रस्निग्धशीतगुगं सन्यजननादिक्रियं प्रभावात्। प्रीणनं प्रीतिकरं . हणं देह पुष्टि करं दृष्यं शुक्रहितं मेध्य मेधाहितं बत्यं बलहितं मनस्करं सुमनस्कताकरं मनोऽनु. कूलमित्यर्थः । जीवनीयं जीवनहित मायुईन. मित्यर्थः । हन्ति शोणितपित्तञ्च रक्तपित्तरोगमित्यर्थः ।सन्धान विहतस्य चेति भग्नस्य संयोगकरणम्। 'सर्व प्राणभता सात्यमिति यथासम्भवनातीनां शैशव
For Private And Personal Use Only

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385