Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 363
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । ३६ १ इतोहोक्तानि मूत्राणि यथासामर्थ्य योगतः । अथ क्षीराणि वच्यन्ते कर्मचैषां गुणाश्च ये ॥ अविक्षीरमनाक्षीरं गोक्षीरं माहिषञ्चयत् । उष्ट्रीणामथ नागीनां वडवायाः स्त्रियास्तथा ॥ यथा तामर्थ्य योगतः यथाज्ञानबलेनेत्यर्थः एतेनोपदेष्टुरेषां गुणान्तराज्ञानं नोन्नेयम् । उक्तनैव शिष्याणां प्रयोक्तु ं सामर्थ्य योगात् । क्रमिकत्वात् चीराख्याह । अतः चीराणीत्यादि । चीराणीति नामतः । एषां कर्म च गुणाश्च ये ते वच्यन्ते । अविचीरमित्यादि । नागीनामिति हस्तिनीनां बड़वाया इति अश्वनाः स्त्रिया इति मानुष्याः । प्रकरणात् चीरमिति शेषः । न तु अवीचीरमित्युत्तरपदेन सहान्वयो वृत्तिशब्देकदेशे नान्वया व्युत्पन्नत्वात् । नामतः चीराख्यक्त्वा गुणकर्मणी श्राह । प्रायश इत्यादि । सामान्येन चीरगुणकर्मणी बोध्यं । यथाक्रमं वीरगुणमित्यनेन पृथक् पृथक् क्षीराणां गुणकर्मणी वच्यमाणे इति वक्ष्यमाणत्वात् । प्रायश इत्यनेन न स्त्रीक्षीरादी सलवण -- ३१ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385