Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता। वाजिनां तिक्त कटुकं कुष्ठ व्रणविषापहम् । खरमूत्व मपस्मारोन्मादग्रहविनाशनम् ॥
शोफ चोदरञ्च तथा वा हन्ति इति शोफोदरन्न प्रभावात् । सक्षारं लवणान्वित तितं क्षारान्वितम् । हास्ति कमिति । . हस्तिन्यामूल लवणं लवण प्रधान तिक्तं पुनर्ल वणग्रहणात् । वड्वपि पत्र विषश्लेष्मामयार्श सां प्रशस्तं प्रभावात् । औष्ट्रमत्रस्य गुण कमणी आह।
सतिक्त मित्यादि । गतिलमिति पुनरुत्या ईषत्तिकमोघल्लवणम् । वाजिनामवानां तिक्त कटकं अत्र कट शब्देन तिने तिता स्य पुनरुत्या ईषल्लवणातितितमध्य कटक म्। कुछवा विषापहत्वं प्रभा. वात् । खरमन मिति गई भमत्र अपस्मारोन्मादग्रहाणां विनाशनम् । अत्र ग्रहा देवादयः स्कन्दादयश्च । उन्मादो दोषोन्मादः दोषमतोभय रूपो वा ग्रहाः स्कन्दादयो ऽर्कादयश्च न ज्यौतिषाः । अत्र रसानुक्त्या सामान्यात् लवणान्वित कटुकं वोध्यम् ।
एषां यथावगुण कम्मसम्भारस्तु यथाखाहारविहारादिभि स्तथा त्वेन कोष्ठाग्न्याशयमहिम्नाभिनिवर्तते। उपसंहरति इतीहोक्तानीत्यादि ।
For Private And Personal Use Only

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385