Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५८
चरकसंहिता।
अविवं सतितं स्यास्निग्धं पित्ताविरोधिच॥ अाजे कषायमधुरं पथ्य दोषानिन्ति च। गव्यं समधुरं किञ्चित् दोषनं क्रिमिकुष्ठनुला कण्ड लं शमयेत पीतं सम्यग्दोषोदरेहितम्
रोगोपसष्टाना सर्व वैव पानाहारभेषजादिकल्पनया उत्तमम् । क्षेभाणं शमयेदुणतीयणकटुक त्वात् पीतमिति प्राधान्यात् पानतो गुण कथनं पीतं च मारुतमनुलोम येह उष्णरूचलवणत्वात् ऊई तिर्यक च गामिनं पातं अधोगमयेत् । पीतञ्च मूत्रं पित्तमधोमागं करेत् । यत्त वत् पित्तमधोमागं तत्पित्तं करेत् न तूईग मित्युच्यते तन्त्र मत्र सामान्यस्य वैरेचनिकत्वात् । अधोभागेन कर्मणत्वस्यानुभवसिइत्वात् । उपसंहरति इतीत्यादि। अस्मिन् तन्त्र इति गुणसंग्रहः संक्षेपेण गुणोपदेशः मबाणाम. ष्टानां सामान्येन मयोक्तः स च पुनः पृथकत्वेन प्रवचते प्रत्येक विशेषरूपेण प्रक्ष्यते । तद्यथा त.
भविमत्वमित्यादि । सतितमीपत्तितान्वित लवणं सरूक्ष ञ्च स्निग्ध पातएव पित्ताविरोधि । मा.
For Private And Personal Use Only

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385