Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 358
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . चरकसंहिता । अविमूत्र मजामूत्रं गोमूत्रं माहिषञ्च यत् । हस्तिमूत्र मथोष्ट्रस्य हयस्य च खरस्य च ॥ उष्ण तीक्ष्णमथो रूक्षं कट कं लवणान्वितम्। मनमुत्सादने युक्तं युक्तमालेपनेषु च ॥ युक्तमास्थापने मत्रं युक्तञ्चापि विरेचने । खेदेष्वपिच तद्युक्त माना हेवगदेषु च ॥ उदरेवथचार्श:सु गुल्म कुष्ठकिलासिषु । तद्युक्त सुपनाहेबु परिपे के तथैवच ॥ न्य पदिष्टान्या वे ये ण तान्येव मत्तो निशेध । अवीत्यादि । अधिर्मपीतवासवं महिप्या इदं माहिषम्। एषां सामान्य तो गुणानाह यहारेण कम्माणि कुवन्ति । उषा मित्यादि। अरूक्षं स्निगवं लवणान्वितं क टुकं लवणानुतिक्त प्रभावात् । प्रयोगप्रकार माह। मूत्रमित्यादि । उत्मादने मूत्रमष्ट विधमूत्र उदर्तने युक्त आलेपने प्रले पे आस्थापने निरूह. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385