Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६६ चरकसंहिता इत्युक्ताः फलमूलिन्यः स्नेहाश्च लवणानि च । मनं क्षीराणि रक्षाश्च षड्ये दृष्टाः पयस्त्वचः॥
आड येषां त्वचो वल्का हिताः । तानाह । पूतिक इतवादि। पूतिकः करनः कृष्णगन्धा शोभाचनः तिलको लोध्र स्तरुरिति विशेष्यः । एषां त्वचोऽर्थादेव बोध्यम् । इति नाम्नोक्तिः । कमाण्याह ।
विरेचने इतवादि। पूतिकतिल्लक त्वचौ विरे चनार्थ प्रयोक्तव्ये। कृष्णगन्धा परीसर्प शोथेष्वशः सु दद्रुविद्रधिगण्डेषु कुष्ठेष्वलजीषु दोषशोधनार्थ प्रलेपनादिविधिना प्रयोतव्या। उपसंहरति षड वक्षानितबादि । शोधनानेतानितुरत्या कम्मभिरुक्तिों था।पुनर्वसुनिदर्शित फलि न्यादिद्रव्याण्यपसंहरति ।
इतुक्ता इत्यादि । इति शब्दः समाप्तौ। फलमूलिन्य इति फलिन्य एकोनविंशति मलिनत्रः षोड़श । न हा महान हाश्चत्वारः पञ्च लवणानि । मत्रमष्टकं क्षीराणि चाष्ट वृक्षाच शोधनार्थाः षट् येषां दृष्टाः पयस्वचः । पयश्च त्व च प्रयोक्तव्य तया येषां ते पयस्वच इति । इति पुनर्वसुनिदर्शिता ये उद्दिष्टा स्ते समाप्तवा नाम गुणकम्मभिरुक्ता भवन्तीत्यर्थः ।
ननु कथं नामगुणकर्मभिरु पदिष्टा नाम्नैव उपदिश्वन्तामित्यत आह ।
For Private And Personal Use Only

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385