Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 361
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थानम् । ३५८ अशः शोफोदरनन्तु सक्षारं माहिषं सरम् ॥ हास्तिकं लवणं मतं हितन्तु क्रिमिकुष्ठिनाम् । प्रशस्तं बद्धविण्मूत्र विषश्लेामयार्शसाम् ॥ सतिक्तं श्वासकासन मशीन चैाद्रमुच्यते । मान्यतउष्णतीक्ष्णलवणत्वेऽपि स्निग्धत्वात् पित्तस्याविरोधो ह्रासवृद्धिजनकताभावोऽस्यास्तीति पित्ता- . विरोधि । न तु दृद्ध ं पित्तं न विरोडु' शीलं यस्येति पित्ताविरोधि । पित्तशामक त्वालाभात् । एतच्च प्रभावात् । आजमित्यादि । अजामूत्रं कषायमधुरं कषायानुमधुरं सामान्यतो लवणं समकषायमधुरं वा सामान्यैन लवणान्वितकटुकञ्च पथ्य' स्रोतोहितं दोषां स्त्रीन् निहन्ति च प्रभावात् । गव्यमिति । गोमूत्रं प्रकरणात् समधुरं किञ्चित् लवणान्वितकटुकं किञ्चिन्मधुरयुक्त त्रिदोषन क्रिमि कुष्ठनुत् । कण्ड लं शमयेत् पीतं सम्यक् श मयेदित्यन्वयः । दोषोदरे वातादिजोदरे न तु दूष्योदरे हितम् । प्रभावात् । माहिषमूत्र कम गुणा ❤ वाह । ܟ अर्श इत्यादि । शोफेन जातमुदरं शोफोदर For Private And Personal Use Only

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385