Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
नापयितुमाह तस्य द्रव्यमाप इति द्रव्यं गुण कमीश्रयसमवायिकारणं प्रकृतिभत कारणमित्यर्थः । ननु
व्यमिति कि रसस्थाश्रयरूपं कारणं किं ग्रहण का. रणमित्यत आह नि तौ चेति । निर्वृत्तिहस्पत्तिः। रसस्योत्पत्तौ द्रव्यं गुण कमायसमवायि कारण. माफः यस्मिन् द्रव्ये जायमाने रसञ्चाभिव्यज्यते तस्य जायमानद्रव्यस्य क्रियागुणवत्समवायिकारणमापः । प्रापए वहि रसतमभावात्मिका स्तव यसमावं तदेकेह कि रसनाथप दे नाभिहितं न हि तद्रसमातं रसनेन्द्रियस्य ग्राह्योऽऽतीन्द्रियत्वात् । तजज्ञापनार्थमाइ । क्षितिरिति ।।
पूर्व पूर्वभूतानुप्रवेश नैव जायमाने स्थूलजले च. तुरात्म के ऽव्य तरसरूपेणाभिव्यज्य ते तासां चतुरा. त्मिकानामनुप्रवेशेन क्षिति स्तथैव रसायव्यं पञ्चामिका नतु गन्ध तन्मात्रा क्षितिरिति ख्यापितम् ।
कार्य हि समवायिकारणे द्रव्य व्याणि गुणाश्च गुणैरारभ्यन्ते इत्यावेयः। भद्रकाप्यस्तु रसत न्यावं जलं सूक्षं निरव यवं तदेव तेजोऽनुप्रवेशेन यज्जलं जातं तत्र यो व्य करसो निष्याद्य ते स रसतमात्ररूपजलादनन्यः इत्याह पाञ्चभौतिकद्रव्यगत
For Private And Personal Use Only

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385