Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५२
चरकसंहिता।
दश यान्य वशिष्टानि तान्यु तानि विरेचने । नामकर्मभिरुतानि फलान्ये कोनविंशतिः ॥ सर्पिस्तैलं वसा मज्जा स्नेहो दृष्टश्चतुर्विधः । पानाम्यञ्जनवत्यथं नस्यार्थञ्चैव योगतः ॥
नस्त: प्रच्छर्द ने शिरोविरेचने वमने च पुनः प्रत्यकपुष्पी विधीयते। अपशिष्टानि दश यानि तानि विरेचने योज्यानि शङ्खिनी विडङ्गस्थ लजानपजयष्टीमधु फलं प्रकीर्य्याचोद कीांचामयाचान्तः कोटरंपुएपी हस्तिपर्णी कम्पिल्वकं कुटजञ्चेति दशानां फलानि विरेचनार्थ योन्यानि । उपसंहरति ।
नाम कम्मभिरित्यादि। शङ्खिन्यादिकानि वमनास्थापनशिरोविरेचनानि कम्माणि । उद्देशक्रमादाह चतुरो महान हान् । __ सपिरित्यादि । पूर्वपूर्वस्य प्रशस्तत्व ख्याप नार्थ पूर्वपूर्वभुपादानं सर्पिदंग धसम्भवः न हः। तैलं वीजसम्भव; स्नेहः। बसा हृदय स्थसेद एव न हः मज्जा जान्व स्थिमध्य गो धातुविशेषः न हरूप एव । वह इति । महास्नेह उद्देशे तदुक्तः । इति ना. मभिरुत्वा । कम्मभिरुपदिशति ।
For Private And Personal Use Only

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385