Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३५. घरकसंहिता। शशिन्यथ विडङ्गानि वपुष मदनानि च । आन स्थलजञ्चैव लीत हिविधं तमा प्रकीर्याचोदकीर्याच प्रत्यक्पुष्पी तथाभया। अन्तःकोटरपुष्पी च हस्तिपर्णाश्च शारदम्॥ कम्पिल्वकारग्वधयोः फलं यत् कुटजस्य च।
खिदन्ती श्यामा विरत् वदारः माला प्रत्यक्वेणी गवाक्षी विषाणी अजगन्धा द्रवन्ती क्षीरिणी चेति तासां मूलं विरेचने धोभागहरणे प्रयोज्यमिति मल प्रयोगात् ता एव प्रयोज्या भवन्ति । आसामादिभागहरणत्वं स्वस्खप्रभावात् । उपसंहरति । इत्य कोत्यादि नाम संज्ञा की खखप्रभाषजम् । नत्वारम्भकभतानां क्रिया च अ.दि. भागहरण त्वरूपविशेषाभावात् । ___ फलिनीरूनविंशतिं शृण। नाम कम्मभ्यामित्यन्वयः। तत्रादौ नामानि निर्दिशति ।
शालिनीत्यादि। शङ्खिनी चोरपुष पी व पुषं मायाम्ख फलं वन्या वनकर्कोटी मदनानीति मदन फलानि । लोतकं यष्टीमधु तच्चान पं स्थलजच विविध यं य
For Private And Personal Use Only

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385