Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 351
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । ३४८ ज्योति मतोच विम्बीच शणपुष्पीविषाणिका। अजगन्धाद्रवन्ती च क्षीरिणी चावषोड़शी॥ शणपुष्पीच विम्बीच छईने हैमवत्यपि । वेताज्योतिभतीचैव योज्या शीर्ष विरेचने। एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने। इत्युक्ता नामकर्मथ्या मूलिन्यः फलिनी टणु॥ हत्। बिदरणमलात्रिरत्। अधोगड़ा र इदारकः । मन्तलाचम्यकपा। वेतनामा खेतापराजिता प्रत्यक श्रेणी मषिकपर्णी दन्तीभेद एव । गवाक्षी गोडम्बा । ज्योतिष्मती लताघुटकी विम्बी अोष्ठोपमफलं शणपुष्पी घण्टारवा विषाणि का मेषशृङ्गी अजगन्धा अजमोदा। द्रवन्ती दन्तीभेदः क्षीरिणी स्वनामख्याता स्वर्णक्षीरी। श्रासां षोड़शानां मलिनीना कमाण्याह शणपुष्पीत्यादि। हस्तिदन्त्यादीनां षोडशानां मलिनीनां मध्ये शणपुष्पीविम्बीहैमवतीनां तिमृणां मलं छर्दनत्वाछई नाथे प्रयोक्तव्यमिति । श्वेताज्योतिष्मत्योस्तु मलं शिरोविरेचनमत : शीर्ष विरेचने योज्यम्। अवशिष्टा या एकादश ह. ३० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385