Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 350
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४८ चरकसंहिता। हस्तिदन्ती हैमवती श्यामाविदधोगुडा। सप्तला श्वेतनामा च प्रत्यक्शेणीगवाक्ष्यपि । व इनां मांसदुग्धादीनां स्ने हानां मध्ये ऽत्यत्कर्ष स्नेहगुण त्यान्महत्वं बोध्यम् । एवं लवणादीनामपि प्राधान्यं बोध्यम्। एते च जङ्गमा बौद्भिदाच बोध्याः पञ्चैव लवणानि च एवं व्याख्या तव्यानि एतानि भौमानि ज्ञेयानि। अष्टौमत्राणीति जाङ्गमानि बोयानि । एवं पयांसि चाष्टौ जाङ्ग मानि शोध. नार्थाश्च पड़ रक्षाः स्नह्यादय इति यावत् । एषां सप्तानामौत्कर्ष ख्यापनार्थ माह ।। य एतानि त्यादि । एतान् सप्त पुनर्वमुनिदर्शि तान् यो भिषक् विकारेषु सेयोतु वेत्ति स वेदवित् । घायुर्वेदवेत्ता भवति।आयुर्वेदे हि संशोध नस्य कम् पञ्चकस्य प्राधान्ये नोकत्वात् । संशोधन विजिता हि व्याध यो न पुनर्भवन्ति संशमन प्रशान्तास्तु कचित् पुनर्भवन्ति । अथ मूलि न्यः षोड़शेत्यादि यदुक्त तत्क्रमेण विहणोति । इस्तिदन्तो त्यादिना लोक हये न । हस्तिदन्ती नागदन्तीति ख्याता हस्तिदन्तवन्मला। हैमवती वेतवचा। श्यामा श्याममलात्रि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385