Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 348
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता। मलत्वक्सारनिर्यासनाडस्वरस पल्लवाः । क्षारा:क्षीरं फलं पुष्पं भस्मतैनानि कण्टकाः पत्राणि शुङ्गाः कन्दाचप्ररोहश्चौभिदोगणः। मलिन्यःषोड़शैकोनाफलिन्योविंशतिःस ताः तज्जातिः फलवानेव भवति । फलपाकादन्तो नाशो यासां ता प्रोषध्यः सत्यपि पुष्प फ ल वत्त्वे फल पाकान्तत्वविशषधम्मादोषधित्वमिति बोध्यम् । एवं सत्यपि पुष्यफलत्वे प्रतानै लतास्तम्ब गुरुमादिमि विशिष्टा वीरुधः स्मृता इति । उद्भिदा सभेद लक्षणमुक्त्वा तेभ्यो यद्यप्राषिषु प्रयोक्तव्यं तदुपदेष्टुमाह। मूल त्वगित्यादिना गण इत्यन्तेन साईलो केनेति अष्टादशद्रव्याणि मलत्वगादीनि श्रौनिदेागण उनियः प्रयोक्तव्यो द्रव्यसमूह इति । सुश्रुतेनापुत्रक्त तत्र स्थावरेभ्य स्वक पत्र पुष्प फलमूल कन्द निर्यासस्वरसादयः प्रयोजनवन्तो नङ्गमेभ्यशीनखरोमरुधिरादय इति । __ मलं शिफादि। त्वक वल्कलं सारं काष्ठान्त. भतं परिणतं निर्यामः खतो विनिर्ग तवेष्टकं लाक्षाखजरसमोचरमादि । नाई नाडीवल्लता For Private And Personal Use Only

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385