Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 353
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। ३५१ धामार्गवमथेचवाकुजीमतं कृतंवेधनम्॥ मदनं कुटजञ्चैव नपुषं हस्तिपर्णिनी। एतानिवमनेचैव योज्यान्यास्था पनेषु च ॥ द्यपि सुश्रुते ऽस्य मूलं प्रशस्तमुक्त तथैव च व्यवहार स्तथाप्यस्य फलं विरेचने तिप्रशस्त मित्य तो ऽस्मिं स्तन्त्र फलिनीत्युक्तमिति। धामार्गबो घोषक इ. स्वास्तिक्तान्ताः । जीमूतं घोषकभेदः । कृतवेधनं ज्योति का लतापुटकी लोके । प्रकीर्या चोद कीर्या च करनदयम् । प्रत्यक्पुष् पो अपामार्गः अभया हरीतकी। अतः कोटरासुष्पी नीलनाम क्षुद्रवृक्षः । हतिपर्णाश्च शारदं फलम् नत्वन्य कालजं हस्तिपर्षी मोरटः । कपिल्लक गुण्डागेचणी कमलागुडीति लोके प्रारग्बधः शोणाल । तयोरपि फल सुश्रुते त्वारगबधस्य पत्रमुक्त तदतिप्रशस्तन्तु फल मित्य स्मि स्तन्त्र फलिनीत्युक्त कुटजस्य च फलं इत्ये कोनविंशतिः फलिन्य स्तासा फल स्य कम्पाण्याह । धामार्गव इत्यादि। हस्ति पर्णियन्तानामष्टानां फलानां प्रभावात् वमनेवास्थापने च योज्यानि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385