Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 346
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४४ चरक संहिता | । श्रङ्गिदन्त्वित्यादिपादत्रयेन । वनस्पतिरिति वनानां पतिरिति समासेन पुष्यं बिना फलवति उह्निदिवाच्ये सकारागमाद्रुपसिद्धिः । पृषोदरादित्वात् । वीरुदिति विशेषेण लताप्रतानै विस्तृतीभूय वा रुणद्धि देशमिति वीरुदु । वानस्पत्य इति पुष्पफलाभ्यां प्रधानं वनष्पति वृक्षो वानष्पत्यः । श्रो षधिरिति उषदाहे ओषणे भूताग्निना आफलपाकादाधीयते दूति श्रोषधिः फलपाकान्ता । यद्यपि औषधशब्देन जाङ्गमादित्रिविधमेव द्रव्यमुच्यते त थापि तदेकदेशेनो ह्नि देकदेश फल पाकान्तोद्भिद पुत्रच्यते यथा टणशब्दसृणेजातौ तृणविशेषे च बर्त्तते । सुश्रुतेनापुयक्त' प्राणिनां पुनर्मूलमाहारों बलवणैजसाञ्च । स तु षट्सु रसेष्वायत्तो रसाः पुनर्द्रव्याश्रयाः । द्रव्याणि पुनरोषधयस्ता द्विविधा स्थावरा जङ्गमाश्च तासां स्थावराश्चतुर्विधा वनस्प तयो वृचा वीरुध श्रोषधय इति । तेष्वपुष्पाः फलवन्तो वनस्पतयः । पुष्पफलवन्तो वृक्षाः । प्रतानत्रत्यस्तम्बिन्य व वीरुधः । फलपाकनिष्ठा श्रोषधय इति । जङ्गमाचापि चतुर्विधा जरायुजाण्डज खेदनोङ्गिनाः । तत्र पशुमनुष्य व्यालादयो जरायुजाः । खगसर्प सरीसृपप्रभृतयो ऽण्डजाः । क्रिमिकीट 1 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385