Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४२
चरकसंहिता |
तत्पुनस्त्रिविधं ज्ञेयं जाङ्गमौङ्गिद पार्थिवम् । मधूनि गोरसाः पित्तं व सामज्जासृगामिषम्॥ विण्मनञ्चर्म रेतोऽस्थि स्नायुश्टङ्गनखाःखुराः। जङ्गमेभ्यः प्रयुज्यन्ते केशालोमानि रोचनाः ॥ जङ्गमानामिदमिति जाङ्गमं श्रह्निदं उद्भिद्य - थिवीं प्राणी जायत इत्युद्भित् । तस्यावयवरूपमिदं औौङ्गिदं द्रव्यमित्यन्वयः । पृथिव्याच प्राणिप्राणिरूपाया विकाररूपं पार्थिवं पृथिवीप्रधानमस्य विकारस्य तदा पार्थिवमिति तत्र जङ्गम चतुर्योनि र्जरायुजाण्डज स्वेदजोङ्गिजभेदात् । तद्भेदमत्राप्रयो जनान्नोपदिश्य तद्द्द्द्रव्यभेदेषु प्रयोक्तुमर्हाणि यानि यान्यस्मिं स्तन्त्रे तान्याह |
मधनीत्यादिरोचना इत्यन्त साई लोकेन ।
ध्वादीन्यविशतिद्रव्याणि जङ्गमेभ्यः प्रयुज्यन्ते । प्राधान्येन प्रायश उपयोगित्वादेतानि निर्दिष्टामि तेनान्यान्यपि वस्ताण्डादीनि ग्राह्यापीति बोध्यम् । आमिषं मांसं रोचनाः काले परिणामेन विशिष्टरूपं पित्तादि इति बाङ्गमं यद्यपि जाङ्गमानन्तरमौह्निदमुद्दिष्टमिति जाङ्गमविवरणान्तर मौङ्गिदविवरणमेव युज्यते तथाप्यस्त्रिं स्तन्ते पार्थिवापेचया श्री
For Private And Personal Use Only
म.

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385