Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 334
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३२ चरकसंहिता। हेतष इति दर्शितम् । तेन भूम्य म्बु गुण वाहुल्यामधुर इत्यादि वक्ष्यते। ___ एतेनैतदुक्तं भवति नामु न च क्षितौ मधुरा दिरस विशेषो वर्तते किन्तु रसनार्थो यः कश्चिद्दरको भावो रस नेन प्रत्यक्ष मुपलभ्य ते पाञ्चभौतिकेष दू. व्येषु । स खलु तेषु पञ्चभिर्भ तैर्जन्यमानेषु द्रव्ये प्यभ्य:क्षिते शैवाभिव्यज्यमानः खादिभत न यजलक्षिति संयोगान्मधुरादिविशेषेणाभिव्यज्यते । इति खादयस्त्र बो विशेषे प्रत्यया हेतवो न तु प्रकृतिभूत कारणानि । ननु जलचित्योरिव किं पाञ्चभौतिके पर्वमव्य तो ऽथ व्य को वा रसोऽभिनिवर्तते ततो विशेष इत्याशङ्कायां च कारवयं युगपद्रसस्य जलक्षितिभ्यां निईत्तिः खादिभिर्योगे च मधुरादिविशेष इत्यर्थः । उक्तं च सुश्रुतेन रसविशेष विज्ञानीये। प्रा. काशपवन दहन तोयभ मिषु यथासङ्खयमे कोत्तरपरि वृड्वाः शब्द स्पर्शरूपरसगन्धा स्तस्मादाप्यो रसः परस्परसंसात् परस्परानुग्रहाच्च परस्परामुप्रवेशाच्च सर्वव सर्वबा सान्निध्य मस्ति । उत्कर्षापकर्षात्तु ग्रहणम् । स खलापपो रमः शेषभूतसंसर्गादिदग्धः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385