Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३३८
चरकसंहिता !
नन्वस्ति स्वस्थ त्तिसम्म तर तशा त्या दीनां दोप्रशमनत्व ज्वरादौ प्रयुक्तत्वेन वक्ष्यमाणत्वात् । कफदोषप्रशमनानामपि कटुकरसादीनां वातप्रदूषणत्वमिति यच्च धातुप्रदूषणं तत् कफप्रशमन मिति किञ्च येन द्रव्येण यो धातुः साम्यावस्थो ह्रसति तेन द्रव्येणैव वृद्ध्यवस्थः स धातुः समो भवति समो येन वृद्ध्यते क्षीण स्तेन समः स्यादिति कथं तथा व्यवस्थी यते इति चेन्न दोषप्रशमनानि हि द्रव्याणि विगुण प्रकृत्यादिप्रतिबन्धकाभावे दोषं प्रशमयन्त्य व प्रतिब
कसत्त्वे तु कुन्ति न तावता तेषां दोषप्रशमनत्वस्वभावो व्याहन्यते यथा सति हि प्रतिबन्धके मणिमन्त्र वह्नि र्न दहति तावता तु न दा हकत्वखभावो व्याहन्यते । एवं धातुप्रदूषकस्यापि यदा निमित्तान्तरयोगात् धातुप्रथमकत्व ं स्यात्तदा धातुप्रदुषणत्वाभावेऽपि निमित्त न्तरयोगं विना धातु प्रदूषकत्व खभावो न व्याहन्यते ।
-
For Private And Personal Use Only
•
यथाग्निसम्बन्धेन जलस्योष्णत्वेन शीतखभावो न व्याहन्यते कैवल्ये । प्राधान्येन व्यपदेशो युक्तः । यज्ञ्च धातुप्रदूषकं क्षीणं वर्द्धयित्वा समकरं भवद्वातु दोषप्रशमनं भवति तत्तु साम्यावस्थाकारकत्वेन न दोषावह एवेति दोषप्रशभकत्वेन न व्य-दिश्यते

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385