Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३३६
इत्याह कश्चित् । अन्येन्वाइ यत्त वातकरं कफकरं पित्तकरं मरिचादि तद्दोष प्रशमनं धातु प्रदूषणनत्युभयं न ह्य तावता द्रव्यस्य वैविध्यहानि यथा पञ्चगुल्मा इत्यादौ संसर्गजगुल्मवयसम्भावेऽपि न पञ्चविधत्वव्याघात इति किंवा यस्योभय करत्वं तद्रस. वीर्यादिहारेणैव नतु प्रभाव कृतमिति द्रव्य प्रभावाधिकारे तन्नोदाहायं न हीहशकिञ्चिद्व्य मस्ति यत्प्रभावणे दषयत्येकं शमयतीति स्वयमेवैतेनोपदिष्ट मिति
वस्तुतस्तु स्वस्थतिममिति स्वस्मिन् शारीरमानसधातुमाम्य स्थितस्य तत्त्वेन वत्ति वर्तणं तत्र मतं हितसेवनेनाहितवर्जनेन जीवनरक्षणमिति यद्रव्यं सम्ब धातुष्टिप्रशमनं नवा धातुप्रदूषणं किन्तु धा. तुदूषकत्वाभावेन धातुदुथ्यां ज्वरादौ हितमेव प्रयुज्यते न तु प्रशमकत्वेन हि ततया प्रयुज्यते नया भाविदोषप्रशमत्वेन दोषप्रशमनमिति। ..
इति यच्च द्रव्य धातुप्रदूषकं यस्य धातो या हानिरूपां वा विलक्षणां वा दुष्टि जनयति यथैवोत्र. युक्तं तथै वापयुक्तं तस्य धातो स्तां दुष्टि' तद् व्यन नन यत्येवेति वात करं भवतु कफ कर वा पित्तहर हड्विकरं वा हानिकरं भवतु किन्ते नेति । यच्चापि
For Private And Personal Use Only

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385