Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३३०
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता ।
गुणत्वजातिमत्त्वाद्रूपादीनां रसत्ववारणाय गुणत्वावान्तरेति । मधुरादिषु प्रतिरसं तथातोन्द्रियरसे चाव्याप्तिवारणाय जातिमत्त्वमिति । प्रत्येक रसस्य जातिमत्त्वेऽपि मधुरत्ववन्तया ग्रहदशायां जातिमत्त्वाग्रहेऽप्रसङ्गसम्भावात् । जातिमत्त्वन्तु वृत्तिनियामकसम्बन्धेनैव बोध्यम् । तेन ज्ञेयत्वादिना सम्बन्धेन नातिप्रसङ्ग इति बोध्वम् ।
1
नेदं साधुव्याख्यानम् । तन्मात्त्ररसोऽतीन्द्रिय: साधारणभूत एवाव्यक्तो गुणत्वावान्तरसामान्यभतजातिमत्त्वाभावादनेन लक्षणेनालचितः । एकत्वात्तस्य गुणत्वावान्तरसामान्याभावात् । न हि मधुरादिगतस्रामान्यमस्यास्ति मधुरादयो हि रसप्रभेदा रसत्वसामान्यवन्त एष तु न रसप्रभेदः साधारणत्वात्। तस्माट्रसनेन्द्रियग्राह्यो यो मधुरादिरस स्तत्तद्दृप्तिगुणत्वावान्तरसामान्यभूत जाति र्न तन्मात्वर से तस्मात्तन्मात्ररसो नैतल्लचणलचिन इति अतीन्द्रियर से ऽप्रसङ्गसङ्गाव एव नतु निवारितः स्यात् । अस्माकं मते नेदं तन्मात्ररसलक्षणमिति तुल्यत्वादिष्टं चितिस्तथेत्युक्त्या तस्य व्यावृत्तत्वख्यापनादस्य रसनार्थो रस इति लक्षणस्या लक्ष्य स्तम्मावरस इति ज्ञापितम् । तस्माट्र्सनार्थो रस इत्यस्य लचणस्य । रसनेन्द्रिय
For Private And Personal Use Only
-

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385