Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak

View full book text
Previous | Next

Page 320
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ चरक संहिता! तितोरसः स्वसमानाधिकरण शैत्य लाघवाभ्यां वीर्यरूपाभ्यामपास्त त्वान्नपित्तं वई यति अपितु नाशयति तत्प्रतिनियत शैत्यवीयम्। अम्न स्तु स्वरूपत उ. षणवोय तश्च वई यतीति बोध्यम् । लेप्पर ट्विहेतुरुक्तः सुश्रुतेन दिवास्वप्नाव्यायामालस्य मधुराम्नलवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दि हाय न क यवक नैषत्कटमाषमहामाषगोधमतिल पिष्टविकृतिद घिदुग्धकशरापायसेक्षुविकारापूपौद कमांस बसाविसमृणाल कशेरुक शृङ्गाटकमधुर वल्लो फल समशनाध्यशनप्रभृतिभिः ल मा प्रकोपमापद्यते । स शीतैः शीतकाले च वसन्ते च विशेषतः । पूर्वाह्न च प्रदोषे च भुक्तमावे प्रकुप्यति इति । प्रकुप्यतीति वईते एभिः प्रजापराधान्त तै ईवस्य लेमणो गुब्बादिगुणस्य विपरीत गुणद्रव्यै ईड्वा गुबादयो गुणाः शाम्यन्ति समा भवन्ति समास्तु ह्रसन्ति ह्रखास्वतिहमन्तीति बोध्यम् । ___ तथैवञ्चेत्तदा प्रतिज्ञाहानिदोष: स्यात् । रौक्ष्यादिगुणैर्टवो हि वातः स्निगधादिगुणद्रव्य स्त हिपरीतै रल्पमात्रै रतिमात्र ; विपरीतगुणे देशे काले च साध्येषु व्याधिषु प्रयुज्यमानैरकाले पुनः सम्य भावैश्च तथा काले सम्यमात्रैश्च तुल्यगण For Private And Personal Use Only

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385