________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१०
चरकसंहिता।
रणमुपदिश्यते न हि कुलालसूत्रदण्डच क्रादिनाशेन घटनाशः स्यादिति । __ अत्रोचते कैश्चित् । प्राधारभतनिमित्त कारणनाशानियमतः कार्य नाशः सम्पद्यते यथा जल पङ्क नाशात् पद्म कुमुदादिनाशो यथा च वर्तितैलक्ष याहीपक्षय इति आधारभत निमित्तकारण मेव विषमदोषः खयं हि वक्ष्यते खधातुवैषम्यनिमित्तमा ये विकारसका वहवः शरीरे। न ते टथक पित्तकफामिलेभ्य प्रागन्तय स्ते तु ततो विशिष्टा इति ।
तन्त्र सङ्गच्छते पित्तकफानिलेभ्यो न ते पृथगिति वचनेन विषमपित्ताद्या त्मकत्वं विशिष्टव्याधीनां ज्ञापितं तेन समवायिहेतुत्वमेव विषमदोषाणां लम्यते नतु निमित्त कारण त्वं यथा न हि मत्कण कादिः खखमयविकारेषु घटादिष निमित्तकारणं भवति भवति न गुण काश्रयसमवायी हेतुरेव एवं तेषां माशाच्च तत्तन्मयविकारघटादिनाशो यथा भवति तथा त दे धसमवायिहेतुविषमवातादिनाशाच्च तनन्मयविकारज्वरादिकामादीनां नाशः सम्पद्यत एव न घटा दो कपालमालादिवदवयवलक्षणा विषम तावदय : किन्तु प्रशतिलक्षणमदादिवत् क्रिया गु. णाश्रयाः समवायि हे तव एव न तु कुलालादिपङ्का
For Private And Personal Use Only